This page has not been fully proofread.

न्यायकोशः ।
 
४१७
 
निप्रहस्थानं खलु पराजयप्राप्तिः । अप्रतिपत्तिस्त्वारम्भविषये न प्रारम्भः ।
• परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति (वात्स्या० १।२।१९)।
निग्रहस्थानानि खलु पराजयवस्तून्यपराधाधिकरणानि प्रायेण प्रतिज्ञाद्य-
वयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिनं चाभिसंप्लवन्ते ( वात्स्या० ५/२/१
अवतरणम्) । निग्रहस्थानानि द्वाविंशतिधा । प्रतिज्ञाहानिः प्रतिज्ञान्तरम्
प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरम् अर्थान्तरम् निरर्थकम् अविज्ञा-
• तार्थम् अपार्थकम् अप्राप्तकालम् न्यूनम् अधिकम् पुनरुक्तम् अननु-
भाषणम् अज्ञानम् अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणम्
निरनुयोज्यानुयोगः अपसिद्धान्तः हेत्वाभासश्चेति (गौ० ५/२/१ )
(त० मा० पृ० ५१ ) ( त० दी० पृ० ४५ ) ( प्र० प्र० पृ० २५ ) ।
नित्यम् – उत्पत्तिविनाशशून्यं वस्तु । अनवच्छिन्नसद्भावं वस्तु यदेशकालतः ।
• तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८१
शैव० ) । नित्यत्वं च [ १ ] प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रति-
१ पृ० ३ ) । उत्पत्तिनाशशून्यत्वम् इति समुदितार्थः । अत्र ध्वंसेति-
योगित्वम् ( त० प्र० १ पृ० १८) ( त० प्र० पृ० ४६ ) (वाक्य ०
• निवेश: ( त० प्र० १ पृ० १८) । यथा परमाण्वाकाशादीनां नित्य-
व्याप्तिवारणाय सत्यन्तम् । प्रागभावेतिव्याप्तिवारणाय विशेष्यदलस्य
त्वम् । यथा वा ईश्वरस्य तत्साक्षात्कारस्य च नित्यत्वम् । यथा
इत्यादौ । [२] ध्वंसाप्रतियोगित्वम् ( त० दी० १ पृ० ७) ।
वा नित्यः संसर्गाभावोत्यन्ताभावः ( न्या० म० १ पृ० ११ )
च्छिन्नपरंपराकत्वम् । यथा शाब्दिकमते वर्णानां नित्यत्वम् (वाच० ) ।
प्रध्वंसवत्त्वविरहो वा । यथा केषांचिन्मते ध्वंसस्य नित्यत्वम् । [३] अवि-
[ 8 ] कर्मस्तु यदकरणे प्रत्यवायः तत्त्वं नित्यत्वम् ( न्या० म० ४
● निमित्तकत्व मिति यावत् । तथा चोक्तं मनुना अकुर्वन् विहितं कर्म
पृ० २६) । प्रत्यवायसाधनीभूताभावप्रतियोगित्वमित्यर्थः । नियत-
कमेत् । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ॥ फलश्रु
 
५३ न्या० को०