This page has not been fully proofread.

४१६
 
न्यायकोशः ।
 
वाक्यम् इत्याहुः । अत्रोच्यते असकृदनुचिन्तितानामव्याहततरनि
प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनम् । तच्च तत्
पदेशानाम् । प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥
इति ( वेदान्त० ) ( वाच० ) ।
 
निग्रहः ––१ [क पराजयप्राप्तिः ( वात्स्या० १/२/१९) । क्या
साध्ये निश्चितमन्वयेन घटितं बिभ्रत्सपक्षे स्थितिं व्यावृत्तं च विपक्षी
भवति यत्तत्साधनं सिद्धये । यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विश्व
च यत्तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥ ( मुद्रारा०
नाट० ५/१० ) इत्यादौ । [ख] खलीकार: ( गौ० वृ० १/२/१९ //
 
[ग] पराहंकारनिराकरणम् इति केचिदाहुः । २ भर्त्सनम् / ३ सीमा ।
 
निषिद्धे प्रवृत्तस
 
४ बन्धनम् । ५ अनुग्रहाभावः । ६ चिकित्सा । ७
तिरस्कारः । ८ मारणे प्रवृत्तिवारणाय निरोधः । ९ निरोधरूपयोग
भ्यासवैराग्याभ्यां मनसो निरोधः । यथायोग्यमुदाहरणे यथा निमहा
ग्रहे शक्तः प्रभुरित्यभिधीयते इति तस्याहं निग्रहं मन्ये वायोरिव
•ष्करम् ( गीता० अ० ६ श्लो० ३४ ) इति च ( वाच० ,
निग्रहस्थानम्—[क] वादिनोपजयहेतुः शब्दप्रयोगः (त० दी०
 
go.
 
निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । तल्लक्षणं च उद्देशा
गुणसम्यग्ज्ञानाभावलिङ्गत्वम् । प्रतिज्ञाहान्याद्यन्यतमत्वं वा इत्यपि व
 
1
 
-
 
8341 و
 
( गौ० वृ० १।२।१९ ) । [ ख ] कथायां पराजयहेतुर्वाक्यम् ।
प्र० पृ० २४ ) । [ग] इष्टार्थभङ्गरूपो विरोधोपि निग्रहस्थानम्
• तर्कभाषाकृदाह (त० मा० पृ० ५१ ) । [घ ] हेत्वाभासप्रयो
(गौ० वृ० ११ १२ १ ) ( त० मा० पृ० ५१ ) ( सर्व०
२४३ अक्ष० ) । यथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ।
११२/६० ) इत्यादौ । तदर्थश्च विप्रतिपत्तिर्विरुद्धा प्रतिपति
. अप्रतिपत्तिः प्रकृताज्ञानम् । तथा च विप्रतिपत्ति अप्रतिपत्ति एतदय
कुत्सिता वा प्रतिपत्तिविप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं प्रामो
रोन्नायकधर्मवत्वम् ( गौ० वृ० १/२/१९ ) । यद्वा विपरीता