This page has not been fully proofread.

४१४
 
न्यायकोशः ।
 
अप्रिम -
 
पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यम् । पुरुषार्थशून्यां
• प्रतिप्रसवः कैवल्यम् स्वरूपप्रतिष्ठा वा चिच्छक्तिः मोक्षः इति पातञ्जलाः /
ऊर्ध्वगतिः इति केचित् । निरुपप्लवा चित्तसंततिः इति परे ।
चित्तानुत्पादे पूर्वचित्तनिवृत्तिः इत्यपरे । आत्महानिः इत्येके / चिड-
त्पादनं निरोधो वापवर्गः इत्यन्य आहुः इति ( न्या० वा० ११११२९
पृ० ८८ ) ( सर्व० ) ( सि० च० पृ० ३७ ) ( न्या० सि० दी०
पृ० २५ ) ( वै० वि० १।१९।४ पृ० १६-१७) (पात० सू० ४।३४॥
२ मङ्गलम् । ३ विज्ञानम् । ४ भक्तिः । ५ अनुभावः । यथा पण्डित
च्छेषु निःसरं वचः ( भार० स० श्लो०
• विद्या हि विप्रस्य निःश्रेयसकरं परम् ( मनु० अ० १२ श्लो० १०४/
 
तयो
१६९)
 
इत्यादौ ( वाच० ) ।
 
निःश्वासः - [क] प्राणवायोर्व्यापार विशेष: ( गौ० वृ० ३/१/३०/-
यथा निःश्वस्य मत्करघृतं निजमम्बरान्तमाकृष्य हन्त चलितैव जय
प्रिया मे ( मुकु० भाण ) इत्यादौ । [ ख ] प्राणवायोनसिया दि
• निःसरणम् । यथा वृषलीफेनपीतस्य निःश्वासोपहतस्य च
 
1080
 
अ० ३ श्लो० १९) इत्यादौ ।
 
(मनु
 
-
 
निक्षेपः – समक्षं समर्पणं निक्षेपः ( मिताक्षरा अ० २ लो० ६७/
निगद : - १ परप्रत्यायनाथो मन्त्रा निगदाः ( जै० न्या० अ० २ १०
अधि० १३ ) । २ देवतासंबन्धबोधकः पदसमूहो निगदः ।"
• संबोधनार्थलोडन्तपदयुक्तपदसमूहो निगद इत्यन्ये ( काव्यप्रदीपो
 
पृ० २२१ ) ।
 
निगमः – १ न्यायशास्त्रम् । २ तन्त्र विशेषः । ३ वेदः /
 
यथा
 
कल्पतरोर्गलितं फलम् (भाग० १ । १ । ३ ) शतं जीव शरदो व
निगमनम् - ( न्यायावयवः ) [क] हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं
मनम् ( गौ० १ । १९१३९) । तदर्थश्च हेतोः व्याप्तिविशिष्ठपक्ष
 
इत्यपि निगमो भवति ( यास्कनिरुक्त ० ) इत्यादौ ।
 
-
 
तित
 
बधाई