This page has not been fully proofread.

न्यायकोशः ।
 
४११
 
[छ ] एकविंशतिभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः ( त० मा ०
प्रमेय० पृ० ४१ ) । एकविंशतिभेदास्तु शरीरम् षडिन्द्रियाणि षडिषयाः
•षडधानि प्रत्यक्षज्ञानानि सुखं दुःखं चेति । शरीरादीनां दुःखसाधनत्वा-
दुःखत्वम् । सुखस्य च दुःखसंबन्धाद्दुःखत्वम् । अत्र वार्तिककारा
आहुः । श्रेयः पुनः सुखम् अहितनिवृत्तिश्च । तच्छेयो भिद्यमानं द्वेधा
व्यवतिष्ठते दृष्टादृष्टभेदेन । दृष्टं सुखम् । अदृष्टमहित निवृत्तिः । अहित-
निवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च । अनात्यन्तिकी कण्टकादे-
दुःखसाधनस्य परिहारेण । आत्यन्तिकी पुनरेकविंशतिभेदभिन्नदुःख-
हान्या । तस्य हानिर्धर्माधर्मसाधनपरित्यागेन । अनुत्पन्नयोर्धर्माधर्मयोरनु
त्पादेन उत्पन्नयोश्चोपभोगाप्रक्षयेण इति ( न्या० वा० पृ० २)
( त०] मा० प्रमेय० पृ० ४१ ) । [ज आत्यन्तिको दुःखाभावः
( न्या० वा० पृ० ४ ) । झ अहित निवृत्तिरात्यन्तिकी (न्या
क० पृ० ४ ) । तस्याः सद्भावे प्रमाणम् दुःखसंततिर्धर्मिण्यत्यन्तमुच्छि
द्यते संततित्वाद्दीपसंततिवत् इत्यनुमानम् इति तार्किका आहुः (न्या
क० पृ० ४ ) [ञ नित्यनिरतिशयसुखाभिव्यक्तिः इति दीधिति-
कृदाह ( ल० म० ) । [ट चरमदुःखध्वंसः ( त० दी० ) । यथा
रुद्रादियोग्यजीवानां मोक्षः । द्रव्यगुणकर्मसामान्यविशेषसमवायानां
तत्त्वज्ञानान्निः श्रेय साधिगमः ( गौ० १ । १ । १) इत्यादौ हिरण्यग
पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० १ १
पृ० ५) । अत्र पदार्थतत्त्वज्ञानस्यात्मतत्त्वज्ञानद्वारा निःश्रेयसं प्रति
• साधनस्वमुच्यते ( त० कौ० पृ० २१ ) । अत्र विप्रतिपत्तिः ।
 
कर्मज्ञानयोस्तुल्यवत्समुच्चयेनापवर्गकारणत्वमित्येके । तत्त्वज्ञानद्वारा क-
र्मणां तत्र कारणध्वम् । तथा च न तुल्यवत्समुच्चय इत्याचार्याः । तत्र
समुच्चय प्रतिपादिका श्रुतिः विद्यां चाविद्यां (कर्म) च यस्तद्वेदोभयं
आचार्य तु श्रुतिः तमेवं विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेय-
सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ( ईशा० ) इति ।
नाय इति ( न्या० सि० दी० पृ० २४) । तदिदं तत्त्वज्ञानं निःश्रेय-
साधिगमश्च यथाविद्यं वेदितव्यमिति । सर्वासु विद्यासु चतसृषु तत्त्व-
i