2023-10-26 17:34:40 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३९३
 
न्यायकोशः ।
 
कर्मकलेन विलक्षणव्यापारमात्रे शक्तिः न तु तत्र फलस्यावच्छेदकत्वम्

इति न पतेः सकर्मकत्वापत्तिः । अत एव फलानवच्छिन्नविलक्षणव्यापार-

वाचित्वम् धातोरकर्मकत्वम् । फलावच्छिन्नविलक्षणव्यापारात्म्

सकर्मकत्वम् । तच्च फलं यदोभयकर्मान्वितं तदा द्विकर्मकत्वम् । यथा

चैत्रोश्वं ग्रामं नयतीत्यादौ नयत्यादेः । अश्वग्रामोभयनिष्ठसंयोगजनकनयन-

कर्ता इति बोधात् । अत्र ग्रामो मुख्यं कर्म । अश्वस्तु गौणम् । अकथितं

इत्येके । अत्र वैयाकरणा अप्याहुः । अवच्छिन्नपदस्य संबन्धपरत्वेन

च इत्यनुशासनात् ( म० प्र० ४ पृ० ५६ ) (न्या० म० ४ पृ० २१)

कर्मीभूतफलसंबन्धिव्यापारार्थकत्वस्य सुस्थत्वात् अकर्मकाणां फलार्थत्वा-

नङ्गीकारेणातिव्यायव्याप्योरनवकाशः इति (वै० सा० द० ) । फला-

वच्छिन्नविलक्षणव्यापारश्च । [क] धातूपनीतफलानुकूलसजातीय विजा-

तीयव्यापारप्रचयः ( त० प्र० ख० ४ पृ० ५० ) । [ख फलानु-

कूलत्वोपलक्षित विलक्षणव्यापारः ( न्या० म० ४ पृ० २० ) । इ

कत्रोष्णीकरणमात्रे धातोर्न लक्षणा । रूपादिपरावृत्त्यवच्छिन्नाधःसंतापनस्य

च उपलक्षितत्वविवक्षणेन कृष्णलं ( यवत्रयमितं सुवर्णम्) श्रपयेदित्य-

( म० प्र० ४ पृ० ५६ ) । [ग] शाब्दिकास्तु फलानुकूलो यत्न-

श्रपणस्य बाधेपि तदुपलक्षिताधःसंतापनस्य तत्राबाधात् इत्यवधेयम्

सहितः व्यापारः इत्याहुः ( ल० म० ) । अत एव गम्यादीनां सकर्म-

 
<
धात्वंश:>
( प्रत्ययः ) [क] सुबर्थानन्वितयादृशस्वार्थको यस्तिङन्यः
 

प्रत्ययः स तादृशार्थे धात्वंशप्रत्ययः । यथा पुत्रीयतीत्यादौ क्यच् ।

पचतीत्यादी सुबर्थानन्वितकृत्यर्थकोपि तिबादिर्न तिङन्यः इति न

तिहयें इति तत्र लक्षणसमन्वयो बोध्यः ( श० प्र० हो० १०६

तत्रातिप्रसङ्गः । पुत्रीयतीत्यत्र क्यजाद्यर्थस्येच्छादेर्न सुबर्धेन्वयः । किंतु

पृ० १६४ ) । ख धात्वन्तावयवरूपः प्रत्ययः । यथा समादिप्रत्ययः

पिपक्षादिधात्वन्तभागत्वाद्धात्वंशप्रत्ययो भवति ( श० प्र० श्लो० १०६

पृ० १६४ ) । धात्वंशप्रत्ययो द्विविधः । नामप्रकृतिकः धातुप्रकृतिक
 

५० न्या० को ०