2023-10-26 17:32:52 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३९२
 
न्यायकोशः ।
 
फलव्यापारोभयं धात्वर्थ इत्यत्रोक्तम् फलव्यापारयोर्धाराये

स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ इति ( वै० स
 
तु
 
धात्वर्थ ०
 

१० पृ० ७ ) । अस्यायमर्थः । फलेति । फलं व्यापारश्च
 
धात्वर्यः ।
च या
 

आश्रये इति । फलाश्रयः कर्म । व्यापाराश्रयः कर्ता । तौ तिङयौं । फले

इति । विक्लित्त्यादिफलं प्रति व्यापारो विशेष्यः । तिङर्थ इति । तिह

कर्तृकर्मसंख्याकालाः । तत्र कर्ता व्यापारे विशेषणम् ।

विशेषणम् । संख्या तु कर्तृप्रत्ययार्थे कर्तरि कर्मप्रत्ययायें कर्माणि

विशेषणम् । समानप्रत्ययोपात्तत्वात् इति । एवं च वैयाकरण

त्तस्तण्डुलं पचतीत्यादौ देवदत्ताभिन्नैक कर्तृकस्तण्डुलाभिन्न कर्मवृत्तिविलिय

नुकूलो व्यापारः इति क्रियामुख्यविशेष्यको बोधः । देवदत्तेन तमुक्ता

पच्यते इत्यादौ च देवदत्ताभिन्नकर्तृको यो व्यापारस्तजन्या तण्डु

भिन्नैककर्मनिष्ठा विक्कित्तिः इति बोधः । देवदत्तस्तण्डुलं पचती. याद

फलं विक्लित्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना किया।

अयं च व्यापारः फूत्कारत्वाधःसंतापनत्वयत्तत्वादितत्त

( वै० सा० धात्वर्थ० पृ० ९ - १२ ) । नैयायिकमते तु देवदत्तस्तपु

पचतीत्यादौ तण्डुलवृत्तिविक्लित्यनुकूलव्यापारानुकूल कृतिमानेकत्व विशि

देवदत्तः इति प्रथमान्तार्थमुख्य विशेष्यको बोधः । देवदत्तेन तण्

पच्यते इत्यादौ च देवदत्तसमवेता या कृतिः तज्जन्यो यो व्यापारः त

या विक्कित्तिः तदाश्रय एकत्व विशिष्टस्तण्डुलः इति बोधः ।

विशेषः । पृथक्शक्त्या विशिष्टशक्त्या वा फलव्यापारौ धातुना ब

वैयाकरणमतम् । गदाधरादिनवीनमते तु पृथकुश त्यैव

बोध्येते इति । (४) नव्यास्तु न्यायभास्करकृदादयः

विलक्षणव्यापार एव कर्त्राख्यातसम भिव्याहारे धात्वर्थः । कर्मप्रत्ययाप

(द्वितीयार्थस्तु ) आश्रयता ( निष्ठत्वम्) । सा च धात्वर्यैकदेशे फ

इति । कर्माख्यातसमभिव्याहारे तु व्यापारावच्छिन्नफलमेव धात्वर्यः श
 

च प्राहुः ( म० प्र० ४ पृ० ५६ ) ( श० प्र० श्लो० ७२ पृ०
 

कर्म फले
 
वाच्या
 
तपुडुल
 
2
 
तज्जन्या
 
अत्रायं
 
बोध्येते इति
फलव्यापारा
फलावच्छिन*
 
رحوم
 

( ल० म० ) । एतन्मते फलस्यावच्छेदकत्वेन धात्वर्थप्रविष्टत्वात्
 
पतेरे