This page has not been fully proofread.

३९०
 
न्यायकोशः ।
 
सू० १ ।३।१ ) इति । भ्वादयो द्वाविंशतिशत विधा धातवः (२२००)
इति शाब्दिका वदन्ति । (२) सूत्रमात्रोपात्तो धातुः सौत्र इत्युच्यते ।
यथा स्कम्भुजुप्रभृतिकः । (३) स्वावयवलभ्यार्थस्य बोधको धातु
प्रत्ययान्त इत्युच्यते । यथा पाचि पिपक्षा तितिक्षा इत्यादिः इति / आन्दो
● लौकिकस्यापि सौन्तर्भाव इति नाधिक्यम् इत्यन्य आहुः । परस
लप्रेङ्खोलादेर्लोकिकस्यापि सत्त्वाञ्चतुर्विध एव धातुरिति बोपदेव आह ।
 
•पदित्वात्मनेपदित्वोभयपदित्वभेदेनापि धातुस्त्रिविधः । तत्तलक्षणं च यो
 
धातुः खोपस्थाप्यस्य यादृशार्थस्य यत्पदोपस्थाप्ये कर्तृत्वेन्वोधं
 
त्पत्तिप्रभृतेर्मुख्ये गौणे वा परस्मैपदार्थ एव कर्तृत्वेन्वयं प्रति प्रभवः
इति परस्मैपदिनः । (२) संगच्छते भवते इत्यादितः संगतिप्राप्त्यादि
कर्तृत्वावगमात् तादृशार्थे आत्मनेपदिन एव ते । ( ३ ) यजति करो
इत्यादित इव यजते कुरुते इत्यादितोपि यागादि कर्तृत्वस्यावग तेगाव
यजि कृञ् इत्यादिरुभयपदी ( श० प्र० श्लो० ५७-५८ ५० ७१)/
 
•प्रकारान्तरेणापि धातुर्द्विविधः । सकर्मकः अकर्मकच इति । तत्र
 
सकर्मको द्विविधः । एककर्मकः द्विकर्मकश्च । तत्रैककर्मकश्च एक
•न्वितस्वार्थबोधकः । यथा गम्यादिरेककर्मकः । द्विकर्मकोपि द्विविध
द्विकर्मान्वितैकव्यापारार्थकः द्विकर्मान्वितद्विव्यापारार्थश्च ।
दुह्यादिः । द्वितीयस्तु णिजन्तः इति । तत्र द्विकर्मकत्वं तु
साकाङ्क्ष क्रियाबोधकत्वम् ( का० वा० पृ० २ ) / णिजन्ते
नैकव्यापारोभिधीयते । द्वितीयस्तु व्यापारः णिचा । व्यापारद्वये च ईसित
कर्मणः प्रयोज्यकर्तृरूपकर्मणश्च यथाक्रममन्वयः । तथात्वं च ग
नाम् इति बोध्यम् । पच्यादीनां तु नैवम् । तद्योगे प्रयोज्यकर्तुः
ज्ञाया अभावेन व्यापारद्वये कर्मद्वयान्वयाभावात् इति विवेकः (
 
तत्राच
कर्मदय
 
च धात
 
गम्यादी
कर्मर्स
 
( वाच० ) ।
धावर्भवति
मेकत्वमपि श
 
• त्रिविधोपि धातुरस्ति इत्यपि सिध्यति । अकर्मकस्तु कर्मानन्वितक्रियायका