This page has not been fully proofread.

३८८
 
न्यायकोशः ।
 
गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैर्भूतमनुष्यदेवपितृषु
पञ्चानां महायज्ञानां सायंप्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानां
नित्यानां शक्तौ विद्यमानायामश्याधेयादीनां हविर्यज्ञसंस्थानाम् अग्निटोमा-
दीनां च सोमयज्ञसंस्थानां क्रत्वन्तरेषु च ब्रह्मचर्यम् अपत्योत्पादनं च ।
ब्रह्मचारिणो गृहस्थस्य वा ग्रामा हिर्निःसृत्य वनेषु वासः वल्कलाजिन-
केशश्मश्रुनखरोमधारणम् वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य वान
प्रस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्वा
संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थ परिसंख्याता
द्योगस्य साधनं प्रव्रजितस्य इति । दृष्टं च प्रयोजनमनुद्दिश्यैतानि सा
नानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगाद्धर्मोत्पत्तिः इति ( प्रशस्त०
धर्मशास्त्रम् – धर्मप्रतिपादकं मन्वादिप्रणीतं शास्त्रम् । अत्रेदं बोधार
धर्मशास्त्रस्य कर्तारश्च मनुविष्णुयमदक्षाङ्गिरोत्रिबृहस्पत्युशन
वसिष्ठकात्यायनपर शरव्यासशङ्खलिखितसंवर्तगौतमशातात पहारीतयाज्ञव
क्यप्राचेतसादयः ( हेमाद्रिखण्डे ब्र० ) । आदिशब्देन च वृद्धदेवलो
जमदग्निप्रजापति विश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायन छागलेय.
त्रिर्दक्षो विष्णुस्तथाङ्गिराः । उशना वाक्पतिव्र्व्यास आपस्तम्बोथ गौतमः ॥
जाबालिच्यवनमरीचिकश्यपा ग्राह्याः । अत्राह यमः मनुर्यमो बलियो
 
उ० पृ० ३५-३६ ) ।
 
कात्यायनो नारदश्च याज्ञवल्क्यः पराशरः ।
 
संवर्तश्चैव
 
लिखितस्तथा ॥ एतैर्यानि प्रणीतानि धर्मशास्त्राणि वै
प्रमाणानि न हन्तव्यानि हेतुभिः ॥ इति ( वाच० ) ।
धर्माभासः–श्रुतिस्मृतिभ्यामुदितो यः स धर्मः प्रकीर्तितः ।
यः प्रोक्तो धर्माभासः स उच्यते ॥ ( देवीभाग० ) /
 
ताफी
 
धातुः - १ वातपित्तकफास्त्रयो धातवः इत्यायुर्वेदविदः । २ रेतः इत्याची
भिषजः । ३ रसासृङ्मांसभेदोस्थिमज्जाशुक्राणि सप्त धातवः त्वक्वम
दयोपि च इति शारीरकशास्त्रज्ञा आहुः । ४ हिरण्यं रजतं कॉल्स
सीसकमेव च । रङ्गमायसरैत्यं च धातवोष्टौ प्रकीर्तिताः ॥ इति पैद
 
-
 
शङ्खध हारीतो
पुरा / तान्येवाति
 
अन्य