This page has not been fully proofread.

३८४
 
न्यायकोशः ।
 
• संमतोथे: ( वात्स्या० १११।१० ) । द्वेषश्च मनोग्राह्यः (भा०प०
एकस्यानेकार्थदर्शिनोदर्शनप्रतिसंधाना दु:खहेतौ द्वेषः इति भाष्य- ।
(श्लो० ५८) जीवात्ममात्रवृत्तिश्च ( वात्स्या० ४।१।२) । द्वेषलक्षणं
( वाक्य० गु० पृ० २१) । अथवा विघ्नोत्पादकज्ञानजन्यगुणवत्
च निवृत्तेः साक्षादनुकूलत्वम् । अत्र ज्ञानवारणाय साक्षात् इति पदम
इति ( ल० व० गु० पृ० ३५ ) । [ख निवृत्तिलिङ्गः (वात्स्या
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ (गीता० ३/३४) इत्यादी
३।२।३७) । स च प्रज्वलनात्मकः ( प्रशस्त० पृ० ३३ ) / वया
द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स चाल
मनसोः संयोगाद्दुःखापेक्षात् स्मृत्यपेक्षाद्वा उत्पद्यते।
धर्महेतुः । द्रोहः क्रोधः मन्युः अक्षमा अमर्षः इति द्वेषभेदाः (प्रशस्त
पृ० ३३ ) । [ग] द्वेष्टि इत्यनुभवसिद्धद्वेषत्व सामान्यवान् प्रज्वलना
त्मकः ( प्र० प्र० ) ( त० कौ० पृ० ८) (सि० च० भ
पृ० ३५ ) । [घ ] द्विष्टसाधनताज्ञानजन्यो गुणविशेषः (सि०
गु० पृ० ३५ ) ( भा० प० गु० लो० १४९) । भनेदं ज्ञेय
दुःखोपायविषयकं द्वेषं प्रति बलवद्विष्टसाधनताज्ञानं कारणम् / बळव
• साधनताज्ञानं च प्रतिबन्धकम् । तेन नान्तरीयकदुःखजनके पास
 
;
 
0
 
070
 
• ज्ञानजन्यः अप्रीतिजनकश्चित्तवृत्तिविशेषः । यथा औषधं द्वेष्टि इत्यादौ इति
 
शाब्दिका आहुः ( ल० म० )
 
वसाधनंता-
• इति पातञ्जला आहुः । [छ दुःखज्ञस्य तदनुस्मृतिपुरःसरं त
 
धने निन्दा द्वेष: ( सर्व० सं०
 
च] दुःखानुशयो
 
● कंडाविशेषः
 
चंदवा
 
बुद्धिधर्म एव नात्मधर्म इति सांख्या आहुः । न्यायनये द्वेषो द्विविधाः ।
दुःखविषयः तत्साधनविषयश्च । अत्र कार्यकारणभावो ज्ञेयः । दुःखदेयं
 
पृ० ३६३ पात० ) ।
 

 
• दुःखज्ञानमात्रं कारणम् । तथा दुःखसाधनद्वेषं प्रति
 
इदं दुःखसाधनम् इत्याकारकम् कारणम् इति ( त० कौ० पृo :
 
सांख्या दिमते च द्वेषोष्टादशविधः ( वाच० ) ।
 
दुःखसाधनताश
 
اریم