This page has not been fully proofread.

३८३
 
न्यायकोशः ।
 
• विशेषविषयत्वं द्वित्वमिति केचिदाहुः ( दि० १) । यथा समवायाभावौ
• द्वौ इति प्रतीतिविषयो द्वित्वम् । इदं च द्वित्वं स्वरूपसंबन्धेन पदार्थमात्रे
• तिष्ठति इति ज्ञेयम् । द्वित्वादिकं स्वरूपमेद एव नातिरिक्तम् इति
 
भूषणमतम् (वै० उ० ७।२।१ ) ।
 
011
 
द्विधा – ( अव्ययम् ) प्रकारद्वयेन । यथा षड्जसंवादिनी: केका द्विधा
● भिन्नाः शिखण्डिभिः ( रघु० स० १ श्लो० ३९) इत्यादौ ।
द्विराषाढ-मलमासविशेषः । माधवाद्येषु षट्कमासि दर्शद्वयं यदा ।
• द्विराषाढः स विज्ञेयः शेते कर्कटकेच्युतः ॥ ( पु० चि० पृ० ३० ) ।
द्विष्ठत्वम् – [क] उभयनिरूपितवृत्तित्वम् । यथा संयोगविभागान
• द्विष्ठत्वम् । [ख] स्थानद्वयवृत्तित्वम् । यथा द्विष्ठास्तिथिक्षयाभ्यस्ता-
दीन्द्रियग्राह्यगुणत्वम् –[क] इन्द्रियत्वावान्तरत्वक्त्वचक्षुद्वैतदुभयधर्मा-
वान्द्रवासरभाजिताः ( सू० सि० ) इत्यादौ इति ज्योतिः शास्त्रज्ञा आहुः ।
•णाश्च संख्या परिमाणम् पृथक्त्वम् संयोग विभागः परत्वम् अपरत्वम्
वच्छिन्नजनकता निरूपितजन्यताश्रयग्रहविषयगुणत्वम् । द्वीन्द्रियग्राह्मगु-
तू वेग: स्नेहश्च ( भा० प० गु० श्लो० ९२-९३ ) ( दि० गु०
 
द्रवत्वम्
 
पृ० १९३ ) । [ख] चक्षुस्त्वगुभयग्रहणयोग्यत्वम् ( दि० गु० पृ०
१९३) । चक्षुस्त्वगुभयग्राह्यभावनावृत्त्यन्यधर्मसमवायिगुणत्वम् इति तु
निष्कर्षः । अत्र संस्कारत्वादिकमादाय भावनायामतिव्याप्तिवारणाय
भावना वृत्त्यन्येति । कर्मादावतिव्याप्तिवारणाय गुणत्वस्य निवेश: (दि.०
गु० पृ० १९३ ) । [ग] चाक्षुषस्पार्शन निर्विकल्पक विषयगुणत्वव्याप्य-
जातिमत्त्वम् ( प० मा० ) । [घ ] बाह्यद्वीन्द्रियग्राह्यजातिमद्गुणत्वम्
 
इति कश्चिद्वक्ति ( ल० व० ) ।
 
यथा इच्छाद्वेष प्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् (गौ० १/१/१०)
इत्यादौ द्वेषः । यज्जातीयस्यार्थस्य संनिकर्षाद्दुःखमात्मोपलब्धवान्
तज्जातीयमेवार्थ पश्यन् हातुमिच्छति । सेयं हातुमिच्छा द्वेषः । एवम्