This page has not been fully proofread.

३७६
 
न्यायकोशः ।
 
फलम् परसमवेतत्वं च द्वितीयार्थः इति प्राञ्चो नैयायिका आहुः ।
अत्रायं भावः । कर्मत्वं च क्रियाजन्यफलशालित्वम् । तत्र क्रिया ।
व्यापारमात्रम् धातुत एव लभ्यते । फलान्वयि वृत्तित्वम् जन्यजनक
वसंबन्धश्च ( पदार्थत्वं विना) संबन्धमर्यादया भासते इति फलमात्रं ।
•संयोगविभागादि कर्मप्रत्ययार्थः इति प्राचां नैयायिकानां मतम् ॥
• एतन्मते धातोर्व्यापारमात्रार्थकत्वम् इति बोध्यम् (ग० व्यु० का० १
पृ० ३६ ) ( का० व्या० ) । अत्र परसमवेतत्वमपि द्वितीयार्थी ।
वक्तव्यः । प्राचीनमते शाब्दबोधस्तु वृत्तित्वसंबन्धेन ग्रामविशिष्टो यः
संयोग: जनकतासंबन्धेन तादृशसंयोगविशिष्टो यो व्यापारः (धातुलम्या)
• तद्विषयिणी या कृति: ( आख्यातलभ्या ) तद्वान् इत्युत्पद्यते ।
• वृत्तिरेव द्वितीयार्थः । यथा ग्रामं गच्छतीत्यादौ धात्वर्थफलान्वयि वृत्तिय
द्वितीयार्थः । अयं भावः । नव्यमते धात्वर्थतावच्छेदकफलशालिवमेव
फले द्वितीयार्थवृत्तित्वमन्वेति । एवं च स्पन्द्यादेर्न सकर्मकत्वम् 19
कर्मत्वम् । तत्र फलावच्छिन्न व्यापारो धातुत एव लभ्यते । तदेव
 
नव्याख
 
A
 
• नव्यमते यत्र समभिव्याहृतधात्वर्थतावच्छेदकफलाश्रयत्वबोधः तत्र द्वितीया
फलस्य धात्वर्थतानवच्छेदकत्वात् इति (ग० व्यु० का० २५० ३८ //
इति व्युत्पत्तिः । तेन भूमौ पततीत्यादौ पतधातोरकर्मकतया धाव
तावच्छेदकफलाभावेन ( सप्तम्या आश्रयत्वबोधेपि ) न द्वितीया (
कर्तृत्वम् तत्राधेयत्वं द्वितीयार्थः । यत्रानुकूलकृतिमत्वम् कर्तृत्वम्
प्र० ख० ४ पृ० ८४) । अत्रेदमवधेयम् । नव्यमते च यंत्राप्रचण
कृतिजन्यत्वम् द्वितीयार्थः । यत्र प्रतियोगित्वम् तत्रानुयोगित्वम् /
• मतेत्रायं बोधः निरूपितसंबन्धेन ग्रामविशिष्टं यद्वत्तित्वम् (आयात्रव
चाश्रयतासंबन्धेनैवान्वयः ( ग० व्यु० का० २ १० ४७) / नाते
 
. तद्वान् यः संयोगस्तदवच्छिन्नव्यापारानुकूलकृतिमान् इत्युत्पद्यते / '
 
तंत्र
 
तेवा
 
वृत्तिलय
 
कर्मणि द्वितीया (पा० सू० २/३/२) इत्यनेन द्वितीया चोदा
यथा वा गां पयो दोग्धि मैत्र इत्यादौ पयःपदोत्तरद्वितीयार्थी