This page has not been fully proofread.

न्यायकोशः ।
 
चतुर्युगचतुर्वर्गपञ्चगव्यपञ्चामृतषड्सषट्पदार्थसप्तर्ष्यष्टनागाष्टवसुनवरसन-
वग्रहदशमूलैकादशरुद्रैकादशेन्द्रियद्वादशादित्येत्यादिकः कर्मधारयः
●ण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नबोधकतया न पूर्वपदालक्ष्यार्थस्य बोधकः ।
त्रिकटुप्रभृतिभ्यः कटुयादिसामान्यस्याप्रतीतेः । अतो नोक्तकर्मधारयेति-
व्याप्तिः इति ( श० प्र० श्लो० ३४ पृ० ४५) । कटुत्रयं च शुण्ठी
पिप्पली मरीच एतत्रयम् । अथवा संज्ञाविषयान्यत्वे सति संख्यावाचक-
इत्यादौ इति प्राञ्चः । पञ्चाम्राः पञ्चकन्याः इत्यादिकर्मधारयवारणाय
पूर्वनामतुल्यार्थ कोत्तरनामकः समासः । यथा पञ्चगवम् पञ्चाश्वम् पञ्चाम्रम्
नीलोत्पल मित्यादिकर्मधारयवारणाय संख्यावाचकेति पूर्वनामविशेषणम्
सत्यन्तम् । पञ्चानामाम्राणां समाहारः पञ्चाम्रमित्यर्थे तु द्विगुरेव ।
( म० प्र० ४ पृ० ४४ ) । पञ्चगवमित्यादौ सत्यन्तस्य संख्यावाचक-
मिन्नगवादिसमाहारः इति पञ्चाभिन्नाः समाहृतगवादयः इति वा वाक्यार्थ-
पञ्चेतिपूर्वपदतुल्यार्थकगवादिपदस्य च सत्त्व लक्षणसंगतिः । तथा च पञ्चा-
बोध: ( म० प्र० ४ पृ० ४४ ) । अयं द्विगुस्त्रिविधः । तद्धितार्थः उत्तर-
पदपरक: समाहारार्थक श्चेति ( श० प्र० श्लो० ३४ पृ० ४५-४६) ।
तथाच पाणिनेः सूत्रम् संख्यापूर्वी द्विगु: ( पा० सू० २/१२/५२)
इति । अस्यार्थः तद्धितार्थोत्तरपदसमाहारे च (पा० सू० २/१२/५१)
१२ काव्यज्ञास्तु द्विगवस्वामिकः पुरुषो द्विगुः । यथा द्वन्द्वो द्विगुरपि
इयत्रोक्तः संख्यापूर्वी द्विगु: स्यात् ( सि० कौ० स० पृ० ७४ ) ।
द्विजः– मातुर्यद जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्त-
सततमस्मद्गृहेव्ययीभावः ( उद्भट ) इत्यादौ इत्याहुः ।
• स्मादेते द्विजाः स्मृताः ॥ ( मिताक्षरा अ० १।३९ ) ।
द्वितीया (विभक्तिः ) तत्तद्धात्वर्थादौ कर्मत्वादिबोधिका विभक्तिः । यथा
क्रियाजनकत्वशक्तिः ( ल० म० ) । द्वितीयाया अर्थश्च १ कर्मत्वम् ।
द्विविधाः । कारकविभक्तयः उपपदविभक्तयश्च । अत्र कारकत्वं च
चैत्रस्तण्डलं पचतीत्यादौ तण्डुलपदोत्तरं द्वितीया । द्वितीयादयोपि
त फल विशेषो द्वितीयार्थः । यथा ग्रामं गच्छतीत्यादौ संयोगात्मक-
३७५