2023-10-26 17:03:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३७४
 
न्यायकोशः ।
 
श्चाद्दुः । अत्रोच्यते क्षुत्पिपासे शोकमोहौ रागद्वेषौ तथैव च । लाम

लाभौ च शीतोष्णे तथा मानापमानकौ ॥ कामक्रोधप्रभृतयो द्वन्द्वशब्देन /

वर्णिताः इति । ८ दुर्गम् इति व्यवहारज्ञा आहुः । ९ रोगविशेष इति ।
 

भिषज आहुः ( वाच० ) ।
 

 
<
द्वयोरेकम् इति रीत्या जायमानं ज्ञानम् ->
एकप्रकारतानिरूपितोभय /

विशेष्यताशालि ज्ञानम् ( ल० व० पृ० ९ ) । यथा घटपटौ रक्तरूप- /

वन्तौ इति ज्ञानम् । अत्र घटपटोभयनिष्ठविशेष्यताया रक्तरूपनिष्ठैक /
 

प्रकारतानिरूपितत्वेन तथात्वं संपद्यते इति विज्ञेयम् ।
 

 
<
द्वादशलक्षणी>
जैमिनिसूत्रम् । द्वादशानां लक्षणानां ( अध्यायानां)
 

समाहारः (जै० न्या० अ० १ पा० १ अधि० १) ।
 
-
 
धर्मा
 

 
<
द्वादशायतनम्>
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् /

यतनमेतानि द्वादशायतनानि तु ॥ ( सर्व० सं० पृ० ४६ बौ० ) 1

 
<
द्वारम्>
१ व्यापारवदस्यार्थोनुसंधेयः ( राम० मङ्ग० पृ० ४),
 
१,
 
सं० पृ० १७० नकुली० ) ।
 

क्राथनस्पन्दनमन्दनशृङ्गारणावितत्करणावितद्भाषणानि द्वाराणि (सर्व
 

सं० पृ० १७० नकुली० ) ।
 
<
द्विकर्मकः - >
( धातुः ) फलावच्छिन्नक्रियाहेतुव्यापारवाचको धातुविशेषः:/
 
-
 

यथा दुह पृच्छ इत्यादिः ( श० प्र० श्लो० ७३ पृ० ९८//
 

द्विकर्मकत्वं च कर्मद्वयसाकाङ्कक्रियाबोधकत्वम् इति ज्ञेयम् ( क

पृ० २) । द्विकर्मका धातवस्तूक्ता यथा दुह्याचपच्दण्ड्रुधिप्रति

ब्रूशासुजिमथुमुषाम् । कर्मयुक् स्यादकथितं तथा स्थानीढकृप्वहाय /

 
<
द्विगु:>
१ ( समासः ) संख्यावच्छिन्नशक्तयत्पदोत्तरत्व विशिष्ट

स्वार्थधर्मिकं तादात्म्यसंबन्धेन तदलक्ष्यार्थस्यान्वय
 

इति ( सि० कौ० का० पृ० ५६ ) ।
 
त्रिकटुनिमुन
पञ्चमूलीयादौ ( श० प्र० श्लो० ३४ पृ० ४५ ) ।
 

तन्नामोत्तरतापनं तन्नामैव तदलक्ष्यार्थाभिन्नस्वार्थे द्विगुरुच्यते । '
 
त्रिकटुनिमुन
 
का० व्या०
 
यन्नाम
 
प्रति समर्थन