2023-10-26 17:00:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३७३
 
इत्याहुः ( ल० म० वृत्तिवि० पृ० ३० ) । अत्रायं विशेषः । समु-

च्चयान्वाचययोः सामर्थ्याभावान्न तत्र द्वन्द्वसमासः । यत्र युगपत्क्रियान्वय

तात्पर्यम् तत्र समासः । समुच्चये च क्रमेण क्रियान्वयः न तु युगपत्

इति ( त० प्र० ख० ४ पृ० ५२ ) । [ख परस्परानन्वितसमस्य-

माननिखिलपदार्थबोधकसमासः । यथा धवखदिरावित्यादौ । अव्ययी-

भावादावतिव्याप्तिवारणाय परस्परानन्वितेति पदार्थविशेषणम् । अव्ययी-

भावादी यथायथं भेदेनाभेदेन वा परस्परान्चितपदार्थबोधकत्व सत्त्वान्नाति-

व्याप्तिः । पाणिपादमित्यादिसमाहारद्वन्द्वे तु पाणिपादमात्रं प्रतीयते

साहित्यमपि ( समाहारः ) न प्रतीयते इति तत्र नाव्याप्तिः । एकवचनं

विहितं न विरुद्धम् । धवखदिरावित्यत्र च परस्परानन्वितसमस्यमान-

तु द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ( पा० सू० २।४ २) इति सूत्रेण

पदार्थधव खदिरादिबोधकत्वसत्त्वात्समन्वयः ( म० प्र० ४ पृ० ४४ ) ।

 
<
द्वन्द्वम् - >
रहस्यादयः पञ्च द्वन्द्वशब्दार्थाः पाणिनिनोक्ताः । तथाच सूत्रम् द्वन्द्व

[ग] सर्वपदार्थप्रधानः समासः ( न्या० वा० १ पृ० ११ ) ।

रहस्य मर्यादा वचनव्युत्क्रमणयज्ञपात्र प्रयोगाभिव्यक्तिषु (पा० सू० ८/१/१५)

रहस्यम् । यथा द्वन्द्वं मन्त्रयते इत्यादौ । २ मर्यादा स्थित्यनतिक्रमः ।

॥ तत्र रहस्यं द्वन्द्वशब्दवाच्यम् । इतरे प्रयोगोपाधयः । तथाहि १

पौत्रेण प्रपौत्रेणापि इति मर्यादार्थः । ३ व्युत्क्रमणम् पृथगवस्थानम् । यथा

यथा आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति

द्वन्द्वे व्युत्क्रान्ताः इति । द्विवर्गसंबन्धेन पृथगवस्थिता इत्यर्थः (वाच० ) ।

४ यज्ञपात्रप्रयोगः । यथा द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति इति ।

अभिव्यक्ती साहचर्येणेत्यर्थः ( वाच ० ) । ६ काव्यज्ञाश्च युगलम् । यथा

द्वन्द्वान भावं क्रियया विवव्रुः ( कुमार० ३।३५) इत्यादी इत्याहुः ।

( गीता० ४ । २२) निर्द्वन्द्वो हि महाबाहो ( गीता० ४ । ३ ) न द्वन्द्व-

परस्परविरुद्धस्वभावः शीतोष्णादिः । यथा द्वन्द्वातीतो विमत्सरः

दुःखमिह किंचिदकिंचनोपि ( माघः ) इत्यादौ इति योगिनो वेदान्तिन
 
इति
 
-