2023-10-26 16:58:55 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
हरिसंप्रदानको द्रोहः इति बोध: ( ल० म० सुबर्थ० पृ० १०३ ) । ।

अत्रायं विवेकः । कोपपूर्वकस्य द्रोहादेर्दुहधातुवाच्यत्वे तत्कर्मणः ।

संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेव इति पुनः कौमाराः। /

सोपसर्गयोस्तु ऋधद्रहोः कर्मणः कर्मतैव न तु संप्रदानता । अत एव ।

शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि पठ्येव

प्रमाणम् ( श० प्र० श्लो० ६९ पृ० ८७) । अत्रेदमवधेयम् / मित्रं

संप्रदानत्वं वैकल्पिकम् इत्युन्नीयते । [ ङ ] हिंसा इति परे मन्यन्ते ।

शिष्यमीर्ष्यति पुत्रमसूयति इत्यपि प्रयोगात् द्रुहादि कर्मणः ।
 

(गौ० वृ० ४ । १ । ३ ) ।
 
-
 

 
<
द्वन्द्वः>
(समासः ) [क] यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य ।

तावदर्थको द्वन्द्वसमास: । घटघटेत्यादिकस्य घटकलशेत्यादिकस्य घटतब

निश्चयस्तत्तदर्थप्रकार कान्वयबोधं प्रति तत्त्वेन समर्थः तादृश नामनिवह ए १

त्यादिकस्य च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्यहेतुत्वान्

अतो न तादृडामनिवहो घटाद्यर्थे द्वन्द्वः । अत एव समस्यमानपदार्थ

तत्त्वावच्छेदकयोर्वा यत्र मिथो भेदस्तत्रैव द्वन्द्वस्य साधुत्वसूचनाय

द्वन्द्वः (पा० सू० २।३।२९ ) इति पाणिनिराह । अत एव भेदगर्भस

मुच्चयार्थकं चशब्द मन्तर्भाव्य धवश्च खदिरश्च इत्यादिकं विग्रहमस्य प्रभु

अते वृद्धाः ( श० प्र० श्लो० ४७ पृ० ६२ ) । पदजन्यप्रतीतिविषयभेद ।

द्वन्द्वः । अत्र हि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रति अमादि

एव द्वन्द्वः ( भवानन्दी) । यथा पाणिपादं वादय धवखदिरौ छिन्धीत्या दो
 
३७२
 
चार्य
 

धर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिकनामस्तोमस्याव्यवहितो
 

त्तरत्वसंबन्धेन निश्चयः कारणम् । अतः पाणिपादादिसमुदायः
 

द्विविधः । समाहारः इतरेतरश्चेति ( श० प्र०
 
लो०४७-४८
 

पृ० ६० - ६१ ) । अत्र वैयाकरणानां विवेकः । संहतिप्राधान्ये स

हारद्वन्द्वः संहन्यमानप्राधान्य इतरेतरयोगः इति ( वाच ० ) । शाब्दिका
 

धवखदिरावित्यादावितरेतरयोगद्वन्द्वे उद्भूतावयवभेदसमूहः
 
follelebs