2023-10-26 16:57:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३७१
 
न्यायकोशः ।
 
इति । तन्मते द्रव्यरसगुणवीर्यविपाकानां प्राधान्याप्राधान्यभेदेन द्वैविध्यम्

सुश्रुतग्रन्थे उक्तम् । तत्तु तस्मादेव विज्ञेयम् । प्रकारान्तरेण द्रव्यं पञ्च-

विधम् अत्यन्तकठिन कठिनार्द्र कोल्बणद्रवद्रव्यभेदात् इत्याहुः ( वाच० ) ।
8

आईतास्तु गुणपर्यायवद्रव्यम् ( सर्व० सं० पृ० ७२ आई० )

इत्याहुः । ५ रामानुजीयास्तु इत्थं वदन्ति । तत्र द्रव्यं दशावत्प्रकृति-

रिह गुणैः सत्त्वपूर्वैरुपेता कालोब्दाद्याकृतिः स्यादणुरवगतमाञ्जीव

आत्मा । संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातुर्ज्ञेया-

वभासा मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ॥ ( सर्व० सं० पृ० ११२
 
रामानु० ) ।
 
www.
 

 
<
द्रोण:>
द्रोणत्वविशिष्टः परिमाणविशेषः । यथा द्विद्रोणेन धान्यं क्रीणाति

द्रोहित्यिादौ । द्रोणत्वं चात्र इयत्ताविशेषावच्छिन्नपला-

च्छिन्नधान्यादिपरिच्छेदकत्वसमानाधिकरणजातिविशेषः । एवम् प्रस्थत्वा-

दयो बोध्या: (ल० म० ) । द्रोणो ब्रीहिरित्यत्र द्रोणरूपं यत् परिमाणं

 
<
द्रोह:>
( दोषः ) [क] अहितेच्छा । यथा शत्रवे द्रुह्यतीत्यादौ धात्वर्थः

तत्परिच्छिन्नो व्रीहिः इति शाब्दबोध: ( सि० कौ० का० ) ।

(ग० व्यु० का० ४ १० ९६ ) । अत्र भाष्यम् प्रयत्नस्मृतिधर्माधर्म-

हेतुहः । स च द्वेषभेदः ( प्रशस्त० पृ० ३३ ) । अत्र अहित-

भागितयेच्छाविषयता । तन्निरूपकत्वं चतुर्थ्यर्थः । तादृशनिरूपकत्वस्य

दिसूत्रस्य (पा० सू० १।४।३२ ) न विषयः ( ग० व्यु० का० ४

धात्वर्थेच्छायामन्वयः । अथवा आधेयत्वं चतुर्थ्यर्थः । अतः कर्मणेत्या-

पृ० ९६ ) । तस्य चाधेयत्वस्य धात्वर्थघटकाहिते अन्वयः । अत्र

दुहेर्ष्या सूयार्थानां यं प्रति कोपः (पा० सू० १/४/३७) इत्यनेन

कर्मणः संप्रदानसंज्ञा ( ग० व्यु० का० ४ पृ० ९६ ) । [ख]

मित्राय द्रुह्यतीत्यत्र । अत्र मित्रस्य द्विष्टमा चरतीत्यर्थः ( श० प्र० लो० ६९

नाशाय द्वेषः ( गौ० वृ० ४ । १ । ३ ) । [ग द्विष्टाचरणम् । यथा
 

(पृ० ८७ ) । [घ ] शाब्दिकास्तु दुःखजनक क्रियारूपापकारजनक-

श्चित्तवृत्तिविशेषः । यथा हरये दुह्यतीत्यादौ द्रुहेरर्थः इत्याहुः । अत्र