This page has not been fully proofread.

३७१
 
न्यायकोशः ।
 
इति । तन्मते द्रव्यरसगुणवीर्यविपाकानां प्राधान्याप्राधान्यभेदेन द्वैविध्यम्
सुश्रुतग्रन्थे उक्तम् । तत्तु तस्मादेव विज्ञेयम् । प्रकारान्तरेण द्रव्यं पञ्च-
विधम् अत्यन्तकठिन कठिनार्द्र कोल्बणद्रवद्रव्यभेदात् इत्याहुः ( वाच० ) ।
8 आईतास्तु गुणपर्यायवद्रव्यम् ( सर्व० सं० पृ० ७२ आई० )
इत्याहुः । ५ रामानुजीयास्तु इत्थं वदन्ति । तत्र द्रव्यं दशावत्प्रकृति-
रिह गुणैः सत्त्वपूर्वैरुपेता कालोब्दाद्याकृतिः स्यादणुरवगतमाञ्जीव
आत्मा । संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातुर्ज्ञेया-
• वभासा मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ॥ ( सर्व० सं० पृ० ११२
 
रामानु० ) ।
 
www.
 
द्रोण: – द्रोणत्वविशिष्टः परिमाणविशेषः । यथा द्विद्रोणेन धान्यं क्रीणाति
द्रोहित्यिादौ । द्रोणत्वं चात्र इयत्ताविशेषावच्छिन्नपला-
च्छिन्नधान्यादिपरिच्छेदकत्वसमानाधिकरणजातिविशेषः । एवम् प्रस्थत्वा-
दयो बोध्या: (ल० म० ) । द्रोणो ब्रीहिरित्यत्र द्रोणरूपं यत् परिमाणं
द्रोह: – ( दोषः ) [क] अहितेच्छा । यथा शत्रवे द्रुह्यतीत्यादौ धात्वर्थः
तत्परिच्छिन्नो व्रीहिः इति शाब्दबोध: ( सि० कौ० का० ) ।
(ग० व्यु० का० ४ १० ९६ ) । अत्र भाष्यम् प्रयत्नस्मृतिधर्माधर्म-
हेतुहः । स च द्वेषभेदः ( प्रशस्त० पृ० ३३ ) । अत्र अहित-
भागितयेच्छाविषयता । तन्निरूपकत्वं चतुर्थ्यर्थः । तादृशनिरूपकत्वस्य
• दिसूत्रस्य (पा० सू० १।४।३२ ) न विषयः ( ग० व्यु० का० ४
धात्वर्थेच्छायामन्वयः । अथवा आधेयत्वं चतुर्थ्यर्थः । अतः कर्मणेत्या-
पृ० ९६ ) । तस्य चाधेयत्वस्य धात्वर्थघटकाहिते अन्वयः । अत्र
दुहेर्ष्या सूयार्थानां यं प्रति कोपः (पा० सू० १/४/३७) इत्यनेन
कर्मणः संप्रदानसंज्ञा ( ग० व्यु० का० ४ पृ० ९६ ) । [ख]
• मित्राय द्रुह्यतीत्यत्र । अत्र मित्रस्य द्विष्टमा चरतीत्यर्थः ( श० प्र० लो० ६९
नाशाय द्वेषः ( गौ० वृ० ४ । १ । ३ ) । [ग द्विष्टाचरणम् । यथा
 
(पृ० ८७ ) । [घ ] शाब्दिकास्तु दुःखजनक क्रियारूपापकारजनक-
श्चित्तवृत्तिविशेषः । यथा हरये दुह्यतीत्यादौ द्रुहेरर्थः इत्याहुः । अत्र