This page has not been fully proofread.

३७०
 
न्यायकोशः ।
 
. दीनामपि जातित्वमूह्यम् । द्रव्यं नवविधम् पृथिवी आपः तेजः वायुः
आकाशः कालः दिक् आत्मा मनः इति द्रव्याणि (वै० १/१/५)
( प्रशस्त० पृ० १ ) ( त० मा० अर्थ० पृ० २७ ) (त० सं० )
( भा०प० श्लो० ३ ) । आकाशकालदिशा मे कैकत्वादपरजात्यभावे
• पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालः दिक् इति ( प्रशस्त०
पृ० ७ ) । तत्र दिक्कालौ परमात्मनो नातिरिच्येते इति दीधितिकृति
(दि० १ ) ( प० मा० ) । आकाश ईश्वरान्नातिरिच्यते इत्येकदेशिन
आहुः ( प० मा० ) । अत्र भाष्यम् । आकाशं गुणवत्त्वात् अनाश्रितत्वाच
द्रव्यम् । शब्दो गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् / समाना-
श्रोत्रभावेन ( प्रशस्त० पृ० ७) । द्रव्यम् प्रकारान्तरेण द्विविधय,
समानजातीयकारणासंभवान्नित्यम् । सर्वप्राणिनां च शब्दोपलब्धिनिमित्तं
बहिर्द्रव्यम् अन्तद्रव्यं च । बहिर्द्रव्याणि पृथिवी आपः तेजः वायुव
( न्या० वा० १ । १ । १३ धृ० ७६ ) । अत्रेदं बोध्यम् । वायोरनुमेयल
तदन्यान्यन्तद्र्व्याणि इति । तत्रापि पृथिव्यप्तेजांसि द्वीन्द्रियमाद्यागि
. वादिनां प्राचां मते बहिर्द्रव्यप्रत्यक्षं प्रति उद्भूतरूपवत्त्वे सति म
कारणम् । तेन प्रत्यक्षसामग्र्यभावान वायोस्त्वाच प्रत्यक्षम् / वाय
प्रत्यक्षत्ववादिनां नव्यानां मते तु उद्भूतस्पर्शवत्वे सति महत्त्वमपि
कारणम् इति ( न्या० सि० दी० पृ० ३२ ) (मु० १ पृ० // /
तेन प्रत्यक्षसामग्रीसंपत्त्या वायोस्त्वाचप्रत्यक्षं भवति इति भावः / इन्
• नित्यानित्यभेदेनापि द्विविधम् । तत्र नवसु द्रव्येषु मध्ये पृथिव्यापि
च) मनश्च एतानि नित्यद्रव्याणि । पृथिव्यादिचतुष्टयस्य द्व्यणुकमार
चतुष्टयस्य परमाणव: आकाशम् काल: दिक् आत्मा (जीवः परमात्मा
महत्पर्यन्तं सर्वाण्यनित्यद्रव्याणि भवन्ति ( मु० १) । तत्र अनित्यव्यं
कार्यरूपत्वादवयवसमवेतम् । नित्यद्रव्यं त्वसमवेतमेव । २ शाब्दिका
 
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यत सा
व्यवस्थितः ॥ ( भर्तृहरिः ) इति वदन्ति । ३ भिषजस्तुर
 
वीर्यं विपाकः शक्तिरेव च । पञ्चानां यः समाहारस्तद्रव्यमिति कीमत
 
रसोगुणस्त
 

 
Jay
 
सोर्थो संघवेन