This page has not been fully proofread.

३६९
 
न्यायकोशः ।
 
(मा० आ० ५४/७८) तं दुद्रावाद्रिणा कपिः (भट्टि० ) इत्यादौ
 
इत्याहु: ( वाच० ) ।
 
द्रव्यत्वम् - १ ( सामान्यम् ) गगनारविन्दसमवेतत्वे सति नित्यत्वे सति
गन्धासमवेतत्वम् ( सर्वे० पृ० २१५ औलू० ) । तच्च नित्यमनेकद्रव्यमात्र-
• समवेतम् (वै० उ० १ । २ । ११ ) । यथा क्षित्यादीनां नवानां तु द्रव्यत्वम्
( भा०प० श्लो० २४) । अत्र द्रव्यत्वत्वं तु द्रव्येतरासमवेतत्वे सति
• सकलद्रव्यसमवेतत्वम् । एवम् पृथिवीत्वत्वघटत्वत्वादिकमपि निर्वाच्यम् ।
२ लिङ्गसंख्यान्वयित्वं द्रव्यत्वम् इति शाब्दिका वदन्ति । लिङ्गसंख्या-
कारकत्वशून्यत्वं सत्त्वत्वम् । तदेव द्रव्यत्वम् इति भावः (वाच ० ) ।
द्रव्यम् - ( पदार्थ: ) १ [क ] गुणाश्रयः ( त० दी० पृ० ४) ।
अत्रायं नियमः । प्रथमं द्रव्यं निर्गुणं निष्क्रियं चैवोत्पद्यते पश्चात्तत्समवेता
● गुणक्रिया उत्पद्यन्ते इति । गुणाश्रयत्वं चात्र गुणयोग्यत्वम् ।
द्रव्यत्वजातिमत्त्वं वा द्रव्यलक्षणम् इति बोध्यम् ( त० दी० ११४ )
गुणात्यन्ताभावानधिकरणत्वम् ( त० भा० ) । इदं द्रव्यलक्षणम्
( त० कौ० ) । इत्थं च तत्र सूत्रम् क्रियागुणवत् समवायिकारण-
द्रव्यलक्षणम् (वै०
 
● सत्ताभिन्ना च या जातिः ( द्रव्यत्वम् ) तद्वत्त्वम् । तेन आद्यक्षणा-
० १।१।१५) इति । अथवा गुणसमानाधिकरणा
वच्छिन्ने उत्पन्नविनष्टे च द्रव्ये नाव्याप्तिः ( त० दी० १ पृ० ५ ) ।
ख समवायिकारणम् ( त० भा० अर्थ० पृ० २७ ) ( भा०प०
पृ० ४ ) ( त० कौ० १ पृ० १ ) । द्रव्यत्वजातिस्तु कार्यसामान्
साधर्म्य ० श्लो० २३) । [ग] द्रव्यत्वरूपजातिमत् ( त० दी० १
संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया सिद्ध्यति
(वे० वि० ११ १२ १५) (मु० १ पृ० ३० ) ( नील० १ पृ० ४ ) ।
●च्छिन्ना कारणता त्वाद्दण्ड निष्ठघटकारणतावत् इत्यनुमानेन द्रव्यत्वं जातिः
तथाहि कार्यसमवायिकारणता किंचिद्धर्मेण ( अर्थात् द्रव्यत्वेन ) अव-
सिध्यति

अनुगतः अन्यूनः
 
अनतिप्रसक्तश्च यो धर्मस्तस्यैवावच्छेदकत्वेन
 
ताशयत्किंचिद्धर्मस्य जातित्वावश्यकत्वात् इति भावः । एवम् गुणत्वा
 
४७ न्या० को०
 
मिति