2023-10-26 16:45:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३६८
 
न्यायकोशः ।
 
नाशनाश्यत्वेन घृतादिवत्पुनः पिण्डीभावापत्तेश्च इति ( प० मा० ) । ।

तैलक्षीरादावपि जलस्यैव द्रवत्वम् । स्नेहप्रकर्षेण च दहनानुकूल्यम् इति ।

बोध्यम् (मु० १ पृ० ७७ ) । अत्रेदमाकूतम् । हिमकरकयोरौ /

पांधिकद्रवत्वनिरोधात् सूर्यकिरणभूमिसंयोगादिनोपांधिनिवृत्तिमात्रम् न

द्रवत्वोत्पत्तिः इति ( वाक्य० १ पृ० ९) । तथा च अदृष्ट विशेषग /

द्रवत्वप्रतिरोधः । करकायां काठिन्यप्रत्ययो भ्रान्तिरेव (मु० )

पृ० ७७ ) । दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परसर- /

संयोगो द्रव्यारम्भकः संघाताख्यः । तेन परमाणुद्रवत्वप्रतिबन्धा

हिमकरकादौ द्रवत्वानुत्पत्तिः इति ( प्रशस्त० पृ० ३४ ) ।

जल एव । नैमित्तिकं पृथिवीतेजसोरेव वर्तते ( प्रशस्त० १०२३//

च अभ्यादिसंयोगजन्यमित्यर्थः ( वाक्य ० १ पृ० ९) । तत्र सांसिरिक /

(त० सं० ) (भा० प० लो० १५५- १५८) । सांसिद्धिकद्रवयास /

जातिविशेषः प्रत्यक्षसिद्धः (मु० १ जल० पृ० ७६ ) ॥

पृथिवीषु सुवर्णादिस्सु चाग्निसंयोगजन्यं द्रवत्वं वर्तते इति श
 

 

घृतलाक्षावि
 
जल०
 
कार्य
 
(मु० १ पृ० २३२ ) ( त० सं० ) । अयं भावः
 
सर्पिर्जत्वा करने
 

 

परमाणुष्वग्निसंयोगाद्वेगापेक्षात्कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भ

संयोगविनाशात्कार्यद्रव्य निवृत्तौ अग्निसंयोगादौष्ण्यापेक्षात् स्वतत्रेश

माणुषु द्रवत्वमुत्पद्यते इति ( प्रशस्त० पृ० ३४ ) । तथा च दवा/

नित्यानित्यभेदेनापि द्विविधम् । तत्र नित्यद्रव्यगतम् नित्यम् / अनित

(ल० म० ) । अत्रायं विवेकः । सांसिद्धिकं त्वमेव नित्यानिय

द्रव्यगतमनित्यम् (मु० गु० पृ० २३२ ) ( प्र० प्र० ) ( त०

द्रवत्वं त्वनित्यमेव इति ( वाक्य ० १ पृ० ९) । तस्य पाकजन्यले

भेदेन द्विविधम् । तच्च नित्यगतं नित्यम् अनित्यगतमनित्यम् / नौमितिक

विनाशसंभवान्न नित्यत्वमिति भावः । द्रवद्रव्याणि तु दुग्धदम्बाज्य
 

क्रासवजलतैलादीनि दैहिकमूत्रादी नि
 
च विज्ञेयानि । २.
इत्यादी । यथा वा ततः किरीटी सहसा
 
२ काव्यज्ञात
गतिः । यथा समुद्रमेवाभिमुखा द्रवन्ति ( गीता अ० ११ श्रो०२८/
 
च विज्ञेयानि । २.
 
२ काव्यज्ञात
 
लान समरेदव