2023-10-26 16:42:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३६७
 
कानां मते कचित् समभिव्याहृतपदीयशक्तिव्यञ्जकत्वम् । यथा प्रहार इत्यादौ

प्रादिनिपातानां प्रहरणाद्यर्थ द्योतकत्वम् ( ल० म० ) । अत्र च धातो-

व शक्त्या प्रहारविहाराद्यर्थबोधकत्वसंभवेनोपसर्गाणां

बोध्यम् । अत्र वैयाकरणानां गाथा श्रूयते धातूनामनेकार्थकत्वम् इति

( ल० म० धात्वर्थ० पृ० ८) । तदुक्तम् उपसर्गेण धात्वर्थो बला-

दन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ इति ( सि० कौ० ) ।

[ग] कचित् समभिव्याहृतगतवृत्युद्बोधकत्वम् । [घ ] क्वचित्तु

क्रियाक्षेपकः । तथा च प्रादेशं विमाय लिखति इत्यर्थोवगम्यते ।

क्रियाविशेषाक्षेपकत्वम् । यथा प्रादेशं विलिखतीत्यादौ । अत्र विर्विमान-

यथा वा अथ शब्दानुशासनम् इत्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं

कैयटादावुक्तम् ( ल० म० धात्वर्थ० पृ० ७) । [ङ ] कवितु

संबन्धपरिच्छेदकत्वम् । यथा सर्पिषोपि स्यात् इत्यादौ कर्मप्रवचनीयानां

द्योतकत्वम् (ल० म० धात्वर्थ ० पृ० ७ ) । अत्र बिन्द्वध्याहारेणापेः

पदार्थद्योतकता । अपिः क्रियायां स्वद्योत्यबिन्दुदौर्लभ्य प्रयुक्तदौर्लभ्यस्यापि

द्योतकः । एवं च सर्पिरवयवबिन्दुकर्तृका तद्विन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती
द्रवत्वम् -

 
<द्रवत्वम्>
१ ( गुणः ) [क] स्यन्दनकर्मकारणम् ( प्रशस्त० पृ० ३३ ) ।

संभावनाविषयीभूता सत्ता इति बोधः (ल० म० सुब० पृ० ९४-९५ ) ।

द्रवत्वं पृथिव्यप्तेजोवृत्ति द्वीन्द्रियग्राह्यम् असमवायि निमित्तं च कारणम् ।

तत्र क्रियायामसमवाय संग्रहे तु निमित्तं कारणम् । ख आद्यस्य-

दनासमवायिकारणम् । तत्र द्वितीयादिव्यापारजनकवेगवारणाय आ

इति स्यन्दनस्य विशेषणम् ( वाक्य ० १ पृ० ९) ( दि० गु०

पृ० २३२ ) । द्रवत्वं द्विविधम् । सांसिद्धिकम् नैमित्तिकं च । तत्र

सांसिद्धिकम् अग्यादिसंयोगाजन्यम् । स्वाभाविकम् इत्यर्थः (वाक्य० १

पृ० ९ ) । हिमकरकादौ चादृष्टविशेषेण घनीभावेन सांसिद्धिकद्रवत्व-

प्रतिबन्धः कल्प्यते ( सि० च० १ पृ० ७) । एवं च हिमकरकादावपि

सांसिद्धिकं द्रवत्वमस्त्येव । न च तत्र नैमित्तिकं द्रवत्वं युक्तम् । द्रुते

घृतत्वादिवत् करकात्वोपलम्भापत्तेः । नैमित्तिकद्रवत्वस्य निमित्त -
 
रेव