2023-10-26 16:27:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

W
 
न्यायकोशः ।
 
कर्तृनिष्ठः । यथा गां दोग्धि पय इत्यादौ । अत्र वायुर्वृक्षं गां दोषि

इति प्रयोगवारणाय द्रवद्रव्येति पदम् । मेघो जलं दोग्धि इति वारणाय

विशेषः इति पदं दत्तम् । अत्र विशेषो दुहधातुगम्यः । इत्थं च द्रव-

द्रव्येति न देयमित्यपि वदन्ति । अत्र धात्वर्थघटके विभागे गाम् इत्यस्य /

क्रियायां पयः इत्यस्य चान्वयात् गोवृत्तिविभागानुकुलपयोवृत्तिक्रिया-

कूलकृतिमान् इति वाक्यार्थः ( का० वा० पृ० २) । [६]

मोचनानुकूलव्यापारः । यथा गां पयो दोग्धि गोप इत्यादौ दुहेरर्थः ।

अत्र दुह्यर्थघटक मोचने गोराधेयत्वेन पयसः कर्मत्वेन ( कर्मतानिरूपक-

इत्याकारको बोधः । अत्रेदं बोध्यम् । मोचनं च बहिःक्षरणावच्छिन

त्वेन) अन्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तदनुकूलव्यापारवान /

व्यापारः । तदनुकूलव्यापारो दोहनम् । अतः धात्वर्थतावच्छेदकीभूतं /

( धात्वर्थतावच्छेदकतायामवच्छेदकम् ) बहिःक्षरणरूपं फलमादाय /

इति । एवं च दुहादयः फलावच्छिन्नक्रिया हेतुव्यापारवाचित्वादेव ।

पयसः गौणं कर्मत्वम् । मोचनात्मकं च फलमादाय गोः मुख्यं कर्मत्वम्

निःसरणमात्रम् । यथा दुग्धेस्मै सर्व कामं यो वाचो दोहः (छान्दो०/

द्विकर्मका भवन्ति इति ( श० प्र० श्लो० ७३ पृ० ९८ ) / [5] /

उ० ) इत्यादौ । यथा वा न कर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति

( महाभा० व० श्लो० १९६५) इत्यादौ । यत्र धर्मदुघा

सर्वकामदुधा मही । दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥
 

( भाग० ४।१९।७ ) इत्यादौ च दुहेरर्थः ।
 

 
<
द्यूतम्>
अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ( मिताक्षरा २/१९९)/
 
Tepp
 
भूमिः
 

 
<
द्योतकत्वम् - >
[क] अर्थविशेषे तात्पर्यग्राहकत्वम् ( चि० ४ ) ( न्या
 

म० ४ पृ० १८) (नील० ) । यथा प्रजयतीत्यादौ प्रशब्दस्य घ

म० ४ पृ० १८ ) । यथा वा चित्रगुमानयेत्यादौ चित्रपदस्य द्योतक

कत्वम् । जयतिरत्र प्रकृष्टजयलक्षकः । प्रशब्दस्तु तात्पर्यग्राहकः

त्वम् । अत्र च गोपदेनैव लक्षणया चित्रगोस्वामिबोधना चित्रप

द्योतकत्वमेव इति ज्ञेयम् (मु० ४ पृ० १८२) । [ख] शाि
 
- धोत
 
( न्या