This page has not been fully proofread.

W
 
न्यायकोशः ।
 
कर्तृनिष्ठः । यथा गां दोग्धि पय इत्यादौ । अत्र वायुर्वृक्षं गां दोषि
इति प्रयोगवारणाय द्रवद्रव्येति पदम् । मेघो जलं दोग्धि इति वारणाय
विशेषः इति पदं दत्तम् । अत्र विशेषो दुहधातुगम्यः । इत्थं च द्रव-
• द्रव्येति न देयमित्यपि वदन्ति । अत्र धात्वर्थघटके विभागे गाम् इत्यस्य /
क्रियायां पयः इत्यस्य चान्वयात् गोवृत्तिविभागानुकुलपयोवृत्तिक्रिया-
• कूलकृतिमान् इति वाक्यार्थः ( का० वा० पृ० २) । [६]
मोचनानुकूलव्यापारः । यथा गां पयो दोग्धि गोप इत्यादौ दुहेरर्थः ।
अत्र दुह्यर्थघटक मोचने गोराधेयत्वेन पयसः कर्मत्वेन ( कर्मतानिरूपक-
• इत्याकारको बोधः । अत्रेदं बोध्यम् । मोचनं च बहिःक्षरणावच्छिन
त्वेन) अन्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तदनुकूलव्यापारवान /
व्यापारः । तदनुकूलव्यापारो दोहनम् । अतः धात्वर्थतावच्छेदकीभूतं /
( धात्वर्थतावच्छेदकतायामवच्छेदकम् ) बहिःक्षरणरूपं फलमादाय /
इति । एवं च दुहादयः फलावच्छिन्नक्रिया हेतुव्यापारवाचित्वादेव ।
पयसः गौणं कर्मत्वम् । मोचनात्मकं च फलमादाय गोः मुख्यं कर्मत्वम्
निःसरणमात्रम् । यथा दुग्धेस्मै सर्व कामं यो वाचो दोहः (छान्दो०/
द्विकर्मका भवन्ति इति ( श० प्र० श्लो० ७३ पृ० ९८ ) / [5] /
उ० ) इत्यादौ । यथा वा न कर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति
( महाभा० व० श्लो० १९६५) इत्यादौ । यत्र धर्मदुघा
• सर्वकामदुधा मही । दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥
 
( भाग० ४।१९।७ ) इत्यादौ च दुहेरर्थः ।
 
द्यूतम् — अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ( मिताक्षरा २/१९९)/
 
Tepp
 
भूमिः
 
द्योतकत्वम् - [क] अर्थविशेषे तात्पर्यग्राहकत्वम् ( चि० ४ ) ( न्या
 
म० ४ पृ० १८) (नील० ) । यथा प्रजयतीत्यादौ प्रशब्दस्य घ
म० ४ पृ० १८ ) । यथा वा चित्रगुमानयेत्यादौ चित्रपदस्य द्योतक
कत्वम् । जयतिरत्र प्रकृष्टजयलक्षकः । प्रशब्दस्तु तात्पर्यग्राहकः
त्वम् । अत्र च गोपदेनैव लक्षणया चित्रगोस्वामिबोधना चित्रप
द्योतकत्वमेव इति ज्ञेयम् (मु० ४ पृ० १८२) । [ख] शाि
 
- धोत
 
( न्या