2023-10-26 16:24:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३६२
 
न्यायकोशः ।
 
दे
<दैशिकम् - >
१ देशकृतम् देशसंबन्धि वा । यथा परत्वमपरत्वं च द्विविधं ।

परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव च दैशिकम् ॥ ( भा०

प० श्लो० ११२) इत्यादौ । अत्रार्थे देशेन निर्वृत्तम् दैशिकम् इति विग्रहो

द्रष्टव्यः ( वाच ० ) । २ मन्त्राद्युपदेशकर्ता गुरुर्देशिकः इति धर्मज्ञा आहुः ।
दे

 
<दै
शिकविशेषणता - >
( स्वरूपसंबन्धः ) अभावीयदेशिकस्वरूपसंबन्धः ।

यथा भूतले घटो नास्तीत्यादौ भूतलघटाभावयोः संबन्धः ।
 

 
<
दोपः - >
१ अप्रमाया असाधारणकारणम् ( त० दी० गु० पृ० ३६ / / /

अप्रमात्वाधिक देशवृत्तिधर्मानवच्छिन्नाप्रमानिष्ठकार्यतानिरूपितकारणता-

शालीत्यर्थः ( नील० गु० पृ० ३६-३७) । यथा दोषोप्रसापा,

स्मृतः ॥ ( भा०प० श्लो० १३२ ) इत्यादौ काचकामलपित्तमण्ट्रक

जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः /
 

वसाञ्जनादिर्भमोत्पादको दोषः (मु० गु० पृ० २११) । तथाहि ।

दोषः । क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । इत्येवंरूपदोषा अननुगता /

शङ्खे पीतभ्रमे पित्तं दोषः । क्वचित् चन्द्रादे: स्वल्पपरिमाणभ्रमे दुलं /

क्षणा दोषाः ( गौ० १।९।१८ ) । प्रवर्तना प्रवृत्तिहेतुत्वम्

एव भ्रान्तिजनका इत्यर्थः (मु० गु० प० २११) / २ प्रवर्तनाला /

विग्रहः । प्रवर्तना प्रवृत्तिजनकत्वम् । तदेव लक्षणं येषाम् इति (गौ०/

वृ० १।१।१८ ) । दोषास्तु बुद्धिसमानाश्रयत्वादात्मगुणाः (बारा)

४।१।२ ) । का पुनरियं प्रवर्तना । यथा अवशः प्रवर्तते तं प्रवर्तमानं /

रागादयः प्रवर्तयन्तीति । सेयं प्रवृत्तिहेतुत्वात्प्रवर्तनेत्युच्यते (

१ । १ । १८ पृ० ८५ ) । ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये

वा । यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति । प्रत्यात्मवेदनीया हीमे
 
-
 
/
 
भन्न
 
पाये
 
दोषा
 

तथा मूढः इति । दोषा रागद्वेषमोहा इत्युच्यमाने बहु

रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा भजते । तथा
 

( वात्स्या० १।१।१८) (त० दी० पृ० ४२ ) । अत्रत्यम् दोषलक्षणं

च लौकिक प्रत्यक्ष विषयत्वे सति प्रमान्यत्वे सति प्रवृत्तिजनकत्वम् / लौ
 
चौकि