This page has not been fully proofread.

३६१
 
न्यायकोशः ।
 
इति ( ऋ० ब्रा० १११११) । पितरो देवताः इति च ( ग० व्यु० का०
१ पृ० २ ) । अत्रोच्यते । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० अ० १
लो० २६८) । [ग] मीमांसकास्तु देशनादेशित चतुर्थ्यन्त-
• देवतात्वम् । तदर्थश्च देशनया तद्धितादिरूपया देशितम् बोधितम्
देश्यत्वम् इत्याहुः । यथा इन्द्राय स्वाहा अग्नये स्वाहेत्यादिमन्त्राणामेव
चतुर्थ्यन्त पदनिर्देश्यत्वम् तच्छब्दोच्चारणम् यत्र तत् तथा । इन्द्राय इत्यु-
चार्य दद्यात् इति वेदेन बोधनात् । अत्रोक्तम् तद्धितेन चतुर्ध्या वा
मन्त्रलिङ्गेन वा पुनः । देवतासंगतिस्तत्र दुर्बलं तु परं परम् ॥ इति
(त० प्र० ख० ४ पृ० १२२ ) । याज्ञवल्क्य आह यस्य यस्य तु मन्त्रस्य
( वाच० ) । अत्र विशेषः । शब्दमयी देवता इति केचिदाहुः । अर्थो-
उद्दिष्टा देवता तु या । तदाकारं भवेत्तस्य देवत्वं देवतेति च ॥ इति
शब्द एव देवता इत्यपरे अमन्यन्त ( त० प्र० ख० ४ पृ०
 
१२२ ) । [घ ] वेदमेयत्यागोद्देश्यत्वम् । अत्रोद्देश्यत्वं च तस्येदम्
• पितृणामस्तीति श्राद्धादौ तेषां देवतात्वम् (वाच० ) । [ ] मन्त्रेण
इत्यारोपज्ञानविषयत्वम् (श्राद्धविवेके ) । मन्त्रस्तुत्यत्वं वा । तदुभयं
• द्योत्यत्वम् । यथाह ऋग्वेदभाष्योपोद्धाते माधवः तथा देवनार्थदीव्यतिधा-
तुनिमित्तो देवशब्दः इति । एतदाम्नायते देवनाद्वै देवोभूदिति तदेवानां
देवत्वमिति । अतः दीव्यतीति देवः मन्त्रेण द्योत्य इत्यर्थः इति ।
देश:– येनार्थानुसंधान पूर्वकं ज्ञानतपोवृद्धी प्राप्नोति स देशो गुरुजनादिः
 
(सर्व० सं० पृ० १६३ नकु० ) ।
 
देशना - नियोगः (विध्यादिः ) । यथा एकोद्दिष्टादिवृद्ध्यादौ हासवृद्ध्या-
दैवः – ( विवाहः ) यज्ञस्थऋत्विजे दैवः । यस्मिन्यज्ञानुष्ठाने वितते ऋत्वि
दिदेशना (व्यास० ) इत्यादौ ( वाच० ) ।
 
1
 
शक्यलंकृता
 
कन्या
 
दीयते सः ।
 
-
 
दैविकम् – देवानुद्दिश्य क्रियते यत्तदैविकमुच्यते ( पु०
 
४६ न्या०
को०
 
चि०
० पृ० ३९ ) ।