2023-10-26 16:19:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३६०
 
न्यायकोशः ।
 
विशेषो दृष्टान्त इत्यालंकारिका आहुः । ३ शास्त्रम् । ४ मरणमिति
 

काव्यज्ञा आहुः ( वाच० ) ।
 

 
<
दृष्टान्ताभासः>
निदर्शनाभासशब्दवदस्यार्थोनुसंधेयः ।
 
-
 

 
<
दृष्टार्थक:>
( प्रमाणशब्दः ) [क] यस्येह दृश्यतेर्थः स दृष्टार्थ: (वात्स्या०

१।११८) । [ख] शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगम्यार्थक) ।

शब्दः ( गौ० वृ० १ । ११८ ) । यथा घटः पट: इत्यादिशब्दो दृष्टार्थकः ।

 
<
देवता>
अग्नीन्द्रादयः । निरुक्ते दैवतखण्डे देवताभेदानाह यास्कमुनिः।

अग्र्यादिदेवपढ्यन्तं देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरि

क्षस्थदेवताः ॥ सूर्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति । देवतानां /

टिसंख्या कत्वमुक्तं पद्मपुराणे उत्तरखण्डे । यथा सदारा विबुधाः ।

प्राधान्यतस्त्रयस्त्रिंशत्त्वमुक्तम् । स्वस्वगणपत्नीसहितानां तासां त्रयस्त्रिंशत्को,

स्वानां गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यातयाभवन् // इति ।

( वाच ० ) । देवतात्वं च [क मन्त्रकरणकहविः कर्मकत्यांगभागिलेनी,
 

द्देश्यत्वम् (चि० ४ ) ( त० प्र० ४ पृ० १२३ ) ।
 
मन्त्रप्रयोज्य हविः
 

संबन्धवत्वेनोद्देश्यत्वमिति यावत् । हविर्निष्टं त्यागजन्यं फलम् स्वत्वम् //
 
अत्र
 

तदाश्रयतया ( तत्संबन्धितया ) उद्देश्यत्वम् इति तु वर्तुलार्थ:: /

पदप्रयोजनं कथ्यते । स्वर्गसंबन्धितयोद्देश्यत्वस्य त्यागकर्तरि सत्त्वात्तत्राति /

दिरूपहविः स्वत्वभागितयोद्देश्यत्वस्य प्रतिग्रहीतरि सत्त्वात्तत्रातिव्यातिवार/

व्याप्तिवारणाय हंविरिति । कोदात् कस्माददात् इति मन्त्रकरणककृती /

पार्वणादौ पत्नया अपि स्वत्वभागितया तत्रातिव्याप्तिवारणायोद्देश्यत्वम् इति

णाय मन्त्रपदं त्यागकर्तृमन्त्रपरम् । तपोविभ्यः पृथग्दद्यात् इत्यादिना /

( त० प्र० ख० ४ पृ० १२३ ) । [ ख ] द्रव्यत्यागोद्देश्यत्वम् (70

का ० १ पृ० ३ ) ( कृष्ण ० ) । वेदबोधिताबाधितद्रव्यस्वामित्व प्रकारेणेच्छा-

विषयत्वमित्यर्थ: (वै० सा० द०) । यथा अग्नये स्वाहा पितृभ्यः स्वधेत्यादवि

प्रमाणम् अग्निर्वे देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः।
 
-
 
सर्वे