2023-10-26 16:17:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३५९
 
न्यायकोशः ।
 
<दृक्शक्ति:- >
दृक्शक्तिरे कापि विषयभेदात्पञ्चविधोपचर्यते दर्शनं श्रवणं

मननं विज्ञानं सर्वज्ञत्वं चेति ( सर्व० सं० पृ० १६६ नकु० ) ।

 
<
दृष्टान्तः ->
१ [क] लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः

(गौ० ११ ११२५ ) । लोकसाम्यमनतीता लौकिका नैसर्गिकं वैनयिक

बुद्ध्यतिशयमप्राप्ताः । तद्विपरीता: परीक्षकास्तर्केण प्रमाणैरथं परीक्षितु-

मर्हन्तीति । यथा यमर्थ लौकिका बुध्यन्ते तथा परीक्षका अपि सो

दृष्टान्तः । दृष्टान्त विरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति । दृष्टा-

न्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति । अवयवेषु चोदाहरणाय

कल्पत इति ( वात्स्या० १११।२५ ) । वृत्तिकारैरप्युक्तम् । लौकिकोप्रा-

शास्त्र परिशीलनप्राप्तबुद्धिप्रकर्षः प्रतिपादक इति फलितोर्थः । बुद्धेः

शास्त्र परिशीलनजन्यबुद्धिप्रकर्षः प्रतिपाद्य इति फलितोर्थः । परीक्षक

साध्यसाधनोभयविषयिण्याः तदभावविषयिण्या वा साम्यमविरोधो

यस्मिन्नर्थे सोर्थो दृष्टान्तः ( गौ० वृ० १ । १ । २५ ) । [ख यत्र

[ग] वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकतदभावद्वय प्रकारकान्य

लौकिक परीक्षकाणां दर्शनं न व्याहन्यते सः (वात्स्या० १११११) ।

तरनिश्चयविषयः ( गौं० वृ० १ । १ । २५ ) । [घ ] प्रत्यक्षविषयोः

(न्या० वा० १ पृ० १६) । किमुक्तं भवति लौकिकपरीक्षकाणां

दर्शनाविधातहेतुरिति । एवं चात्मादिव्याप्तिरिति । दर्शनाविघातहेतुत्वेन

दृष्टान्ते वर्ण्यमान आत्मादि व्याप्तं भवति ( न्या० वा० १ पृ० १६) ।

[ङ ] व्याप्तिसंवेदनभूमिः ( सर्व० पृ० २३८ अक्ष० ) । [च ]

चादिप्रतिवादिनोः संप्रतिपत्तिविषयोर्थः ( त०
( त० सं० ) । दृष्टान्तो द्विविधः ।
साधर्म्यदृष्टान्तः
( त० सं० ) । दृष्टान्तो द्विविधः । साधर्म्यदृष्टान्तः
वैधर्म्यदृष्टान्तश्च ।
 
साधर्म्यदृष्टान्तः
 

(दि० १ पृ० ३२) । वैधर्म्यदृष्टान्तश्च व्यतिरेकदृष्टान्तः । तत्राद्यः

तः अन्वयदृष्टान्तः । स च साध्यसाधनोभयवत्तानिश्चयविषयः

पर्वते वहिसाधने धूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव धूमस्य हेतो-

महादः इति ( त० मा० पृ० ४२ ) ( त० सं० ) । २ अर्थालंकार-
Ties
 
भा पृ० ४२ )