2023-10-26 16:16:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३५८
 
न्यायकोशः ।
 
बाह्योपायसाध्यं च दुःखं द्वेधा । आधिभौतिकम् आधिदैविकं च । तत्रा-

धिभौतिकं मानुषपशुपक्षिसरीसृपस्थावर निमित्तम् । आधिदैविकं यक्षराक्षस-

विनायक ग्रहावेशनिबन्धनं चेति ( सां० कौ० ) । [च उपघातलक्षणं

दुःखम्। विषाद्यनभिप्रेतविषयसांनिध्ये सति अनिष्टोपलब्धीन्द्रियार्थनिक-

र्षादधर्माद्यपेक्षादात्ममनसोः संयोगात् अमर्षोपघात दैन्यनिमित्तमुत्पद्यते ।

तद्दुःखम् अतीतेषु सर्पव्याघ्र चौरादिषु स्मृतिजम् । अनागतेषु संकल्पजम् ।

इति ( प्रशस्त ० २ पृ० ३२ ) । २ दुःखं संसारिणः स्कन्धास्ते च
 

पञ्च प्रपञ्चिताः ( सर्व० सं० पृ० ४६ बौ० ) ।
 

 
<
दुःखान्तः>
मोक्षः । दुःखान्तो द्विविधः अनात्मकः सात्मकश्चेति । तत्रानः

त्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्क्रियाशक्तिलक्षण
 

मैश्वर्यम् ( सर्व० सं० पृ० १६६ नकुली ० ) ।
 

 
<
दुर्गा - >
नववर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) ।
-
 

 
<
दूरत्वम्>
दैशिकं परत्वम् (मु० १ पृ० ९३ ) । स च गुणविशेष एव

इति नैयायिकाः । वैशेषिकास्तु दिक्कतो विप्रकर्षः न तु गुणः इत्याहुः ।
 
४७/
श्लो०
अत्रेद
 

यथा दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते (भा०प०

इत्यादौ । झळकी ग्रामात्खेटकग्रामापेक्षया मणरग्रामस्य दूरत्वम्-

बोध्यम् । दूरत्वं च भ्रमविशेषे कारणम् । यथा चन्द्रादेः स्वल्पपरि

माणभ्रमे दूरत्वं दोषः कारणं भवति ( मुक्ता० गु० पृ० २११//

अत्रोक्तम् दोषोप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादि
 

रूपो दोषो नानाविधः स्मृतः ॥ ( भा०प० गु०
 
-
 
श्लो० १३२ ) इति । ।
 

 
<
दूषकत्वम्- >
सदोषत्वसंपादकत्वम् । यथा विपक्षवृत्तित्वं साधारणत्वम् //
 

तन्मात्रस्य दूषकत्वात् ( चि० २ साधा
 
वै
निरयगामिनः ॥
यथा वा वेदविक्रयिणश्चैव वेदानां चैव दूषकाः / वेदानां निन्दका चैव ते
( भा० अनु० श्लो० १६४४ ) इत्यादौ ।
 

 
१०
 
यथा वा वेदविक्रयि

 
<दूष
श्चैव वेदानां चैव दूषकाः / वेदानां निन्दका चैव ते
दूषणम् --
म्>
बाधकप्रमाणोपन्यासरूपयुक्तिभिः खण्डनम् (वै० सा० ८० )/
 

८७) इत्यादौ ।
 
o