2023-10-26 16:11:54 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३५६
 
न्यायकोशः ।
 
<दीक्षा>
१ नियमः । यथा द्वादश यागाङ्गदीक्षा: इत्यादौ । दीक्षणीयेष्ट्या

संपन्न: संस्कारो दीक्षा ( जै० न्या० अ० ६ पा० ५ अधि० ८) [

२ उपनयनसंस्कार इति धर्मज्ञाः । ३ अभीष्टदेवमन्त्रग्रहणे तदुपदेश

इति तान्त्रिका आहुः । अत्रोच्यते दीयते विमलं ज्ञानं क्षीयते कर्मवासना

तेन दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥ इति ।
 

 
<
दीक्षाकारि पञ्चकम्>
द्रव्यं कालः क्रिया मूर्तिर्गुरुश्चैव हि पञ्चमः (सर्व-

सं० पृ० १६४ नकुली० ) ।
 

 

 
<
दीपनम् - >
तारमायारमायोगो मनोर्दीपनमुच्यते ( सर्व० सं० पृ० ३७
 

पात० ) ।
 
70-000
 
-
 

 
<
दीर्घत्वम् - >
१ (परिमाणम् ) इदं दीर्घम् इति व्यवहारसिद्धः परिमा

विशेष: (वै० वि० ७।१।१७ ) । अवयवसंयोगविशेष इति केवि

( दि० गु० पृ० २०६) । महत्त्वावान्तरभेद इति

( वाच० ) । २ द्विमात्राकालिकाच्वमिति शाब्दिका वदन्ति ।

शिक्षा एकमात्रो भवेद्धखो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु तो

व्यञ्जनं चार्धमात्रकम् ॥ इति ( वाच० ) । ३ सिंहकन्यातुलावृषि
 

राशिषु दीर्घत्वमिति ज्योतिः शास्त्रज्ञाः (वाच० ) ।
 

 
<
दुःखम् - >
१ ( गुणः) [क] बाधनालक्षणम् ( गौ० १/१/२१) । बा

( मु० ) । दुःखं तु मनसैव गृह्यते । न्यायनये जीवमात्रवृत्ति

पीडा । तदेव लक्षणं स्वरूपं यस्य तदित्यर्थः ( गौ० वृ० १/१/२-

विज्ञेयम् । सांख्यमते तु दुःखं चित्तादिधर्म इति ज्ञेयम् ॥

तलक्षणं च इतरद्वेषानधीनद्वेषविषयत्वम् । सर्पादावतिव्याप्तिवार

इतरद्वेषानधीनेति द्वेषविशेषणं दत्तम् । तेन सर्पद्वेषस्य सर्पजन्यदुःख

जन्यत्वान्नातिव्याप्तिः ( न्या० बो० गु० पृ० २१ ) । अथवा अ
 

साधनताज्ञानानधीनद्वेषविषयत्वम् (वाक्य० गु० पृ० २१) / 35
 

जातिविशेषः ( गौ० वृ० ११ ११२१ ) (मु० ) / कणादव
 

सुखदु:खयोर्मिथो भेदमाह (वै० १०/१/१ ) । दुःखस्य कार्य च
 
31