2023-10-26 16:10:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३५५
 
न्यायकोशः ।
 
११ - १२ ) ( त० सं० ) । तथाप्युपाधिभेदाच्चतुर्विधा प्राची प्रतीची

( उदीची दक्षिणा चेति ( त० कौ० पृ० ३ ) ( त० मा० पृ० ३१) ।

अत्रायं नियमः सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति (मु० १

दि० पृ० ९४ ) ( सि० च० १ पृ० १०) । यद्यपि दिगेकैव

येंमेदाच्च नाना (बै० २।२।१३ - १४ ) । दिशि पञ्च गुणा वर्तन्ते ।

तथाप्युपाधिमेदात्प्राच्यादिभेदव्यवहारः ( भा० प० श्लो० ४८) । का-

संख्या परममहत्परिमाणं पृथक्त्वं संयोगः विभागश्चेति ( त० भा०

पृ० ३१ ) ( भा० प० श्लो० ३३ ) ।
 

 
<
दिगुपाधिः - >
प्राच्या दिव्यवहारोपपादकं मूर्तद्रव्यम् । यथा उदयाचलः

प्राच्या उपाधिः (वै० २।२।१४ - १६ ) । दिगुपाधयः पञ्च मूर्तानि

पृथिवी आपः तेजः वायुः मनश्चेति ।
 
1972
 

 
<
दिग्विशेषणता>
( स्वरूपसंबन्धः ) सर्वाधारतानियामको विशेष-

ताख्यः । अयमेव दैशिक विशेषणताशब्देन व्यवयिते ।
दिया

 
<दिङ्भा
त्रम्>
१ स्वल्पम् । २ एकदेशः । यथा दिङ्मात्रमुदाहियते इत्यादौ ।

 
<दिनम्>
<
दिवस: >
दिवसेत्र च ( भा० उ० अ० १८२ ) इत्यादौ ( वाच० ) ।
_

सूर्यकिरणावच्छिन्नः कालः । यथा आयोजयत्स धर्मात्मा दिव

पुरुषार्थचिन्तामणौ त्वित्थमुक्तम् । तिथिनैकेन दिवसश्चान्द्रमानेन की-

सौरो दिवस उच्यते । चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः ॥ (पु०

। अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥ आदित्यभागभोगेन

चि० पृ० २) । नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः । त्रिंशभागो-

कराशेस्तु दिवसः सौर उच्यते ॥ चान्द्रस्तु तिथ्यवच्छिन्नो भौमो

दात् । तत्र षष्टिदण्डात्मको मानुषो दिवसः । चान्द्रमासात्मकः पित्र्यः ।

भूपरिधेर्मतः इति (वाच० ) । दिवसश्चतुर्विधः मानुषपित्र्यदैवब्राह्मभे-

सौरवर्षरूपो दैवः । ब्राह्मः कल्परूपः इति ।
 
INNER!
 
www.
 

 
<
दिवाकरः>
(तिथि:) सप्तभी । यथा रुद्रविद्धो दिवाकर इत्यादौ । रुद्रः

अष्टमी । दिवाकरः सप्तभी ( पु० चि० पृ० १०० ) ।
 
दिनम्
 
र्तितः