This page has not been fully proofread.

३५५
 
न्यायकोशः ।
 
११ - १२ ) ( त० सं० ) । तथाप्युपाधिभेदाच्चतुर्विधा प्राची प्रतीची
( उदीची दक्षिणा चेति ( त० कौ० पृ० ३ ) ( त० मा० पृ० ३१) ।
अत्रायं नियमः सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति (मु० १
दि० पृ० ९४ ) ( सि० च० १ पृ० १०) । यद्यपि दिगेकैव
•येंमेदाच्च नाना (बै० २।२।१३ - १४ ) । दिशि पञ्च गुणा वर्तन्ते ।
तथाप्युपाधिमेदात्प्राच्यादिभेदव्यवहारः ( भा० प० श्लो० ४८) । का-
संख्या परममहत्परिमाणं पृथक्त्वं संयोगः विभागश्चेति ( त० भा०
पृ० ३१ ) ( भा० प० श्लो० ३३ ) ।
 
दिगुपाधिः - प्राच्या दिव्यवहारोपपादकं मूर्तद्रव्यम् । यथा उदयाचलः
प्राच्या उपाधिः (वै० २।२।१४ - १६ ) । दिगुपाधयः पञ्च मूर्तानि
पृथिवी आपः तेजः वायुः मनश्चेति ।
 
1972
 
दिग्विशेषणता – ( स्वरूपसंबन्धः ) सर्वाधारतानियामको विशेष-
• ताख्यः । अयमेव दैशिक विशेषणताशब्देन व्यवयिते ।
दियात्रम् – १ स्वल्पम् । २ एकदेशः । यथा दिङ्मात्रमुदाहियते इत्यादौ ।
दिवस: दिवसेत्र च ( भा० उ० अ० १८२ ) इत्यादौ ( वाच० ) ।
_सूर्यकिरणावच्छिन्नः कालः । यथा आयोजयत्स धर्मात्मा दिव
पुरुषार्थचिन्तामणौ त्वित्थमुक्तम् । तिथिनैकेन दिवसश्चान्द्रमानेन की-
सौरो दिवस उच्यते । चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः ॥ (पु०
। अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥ आदित्यभागभोगेन
चि० पृ० २) । नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः । त्रिंशभागो-
कराशेस्तु दिवसः सौर उच्यते ॥ चान्द्रस्तु तिथ्यवच्छिन्नो भौमो
दात् । तत्र षष्टिदण्डात्मको मानुषो दिवसः । चान्द्रमासात्मकः पित्र्यः ।
भूपरिधेर्मतः इति (वाच० ) । दिवसश्चतुर्विधः मानुषपित्र्यदैवब्राह्मभे-
• सौरवर्षरूपो दैवः । ब्राह्मः कल्परूपः इति ।
 
INNER!
 
www.
 
दिवाकरः – (तिथि:) सप्तभी । यथा रुद्रविद्धो दिवाकर इत्यादौ । रुद्रः
• अष्टमी । दिवाकरः सप्तभी ( पु० चि० पृ० १०० ) ।
 
दिनम्
 
र्तितः