2023-10-26 15:56:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<दार्शन्तिकत्वम्>
दृष्टान्तप्रयुक्तोपमेयत्वम् । यथा चन्द्रव
 
मुखस्य दार्ष्टान्तिकत्वम् ।
 

 
<
दासः - >
दीयतेस्मै स्वामिना सर्वे यथाभिलषितमिति दासः ( सर्व० सं०

पृ० १९९ प्रत्यभि० ) । दासभेदा मिताक्षरायामुक्ताः । गृहजात-

स्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः स्वामिना

च यः ॥ मोक्षितो महतश्वर्णाद्युद्धप्राप्तः पणे जितः । तवाहमित्युपगतः

प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता
दिक् –

 
<दिक्>
( द्रव्यम्) अकालत्वे सत्यविशेषगुणा महती ( सर्व० पृ०

चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ ( मिताक्षरा २११८२ ) ।

२१९ औलू ० ) । दिक्चानियतोपाध्युन्नायिकास्ति (वै० उ० २१२

१०) । कालस्तु नियतक्रियासंबन्धघटक एवेति न तस्य प्राच्यादिसंबन्ध-

घटकता (प० मा० ) । अयं भावः । भवति हि यदपेक्षया यो वर्त

मानः स तदपेक्षया वर्तमान एव इति कालो नियतोपाध्युन्नायकः । दि-

गुपाधौ तु नैवं नियमः । यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीची-

वात् इति (वै० उ० २।२।१० ) । दिक् जगदाधारा निखिलकार्यनिमित्त-

'कारणं च इति विज्ञेयम् ( सि० च० १ पृ० १०) (त० दी० १पृ० १०) ।

अत्र शाब्दिका: शब्दतन्मात्रपरिणाम एवं दिक् इत्याहुः ( ल० म०

उका० पृ० २० ) । दिशो लक्षणं च प्राच्यादिव्यवहारजनकतावच्छे-

दकमुख्य विशेष्यत्वम् ( वाक्य ० १ पृ० ५ ) । विभुत्वे सति दैशिकपर-

स्वापरत्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं दिक्त्वम् ( प०मा० ) ।

साच दिक् दूरान्तिकादिधीहेतुः ( भा० प० श्लो० ४७ ) । दूरत्वं

दैशिक परत्वम् । तच्च बहुतरमूर्तसंयोग विशिष्टपिण्डज्ञानादुत्पद्यते । अन्त-

( सि० च० १ पृ० १० ) । तथा च इतोल्पतरसंयुक्तसंयोगाश्रयादिदं

कत्वं तु दैशिकमपरत्वम् । तच्च अल्पतरमूर्तसंयोग विशिष्टपिण्डज्ञानादुत्पद्यते

संयुक्त संयोगाल्पीयस्त्वाधिकरणमपरम् इति नियतदिग्देशयोः समानका-

बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिं

ल्योः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः (वै० उ० २/२/१० ) ।
 
४५ न्या०
को०
 
३५३