2023-10-26 15:55:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३५२
 
न्यायकोशः ।
 
इति ( वाच० ) । २ परायत्तीकरणम् । तदायत्तीकरणं च तत्कर्तृक

निर्णेजनेच्छाप्रकाशको व्यापारः । यथा रजकस्य वस्त्रं ददातीत्याद

ददात्यर्थ: । निर्णेजनं च मलापकर्षः । अत्र ददात्यथैकदेशे कर्तृ

रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी इति ज्ञेयम् ( ग० व्यु० वा

४ पृ० ९६ ) । शैषिकी षष्ठी च षष्ठी शेषे ( पा० सू० २/३/५०

इत्यनेन सूत्रेण विधीयते । तदर्थश्च कारकप्रातिपदिकार्थातिरित

संबन्धरूपोर्थः शेषः तद्विवक्षायां षष्टी इति । ३ तस्कर्तृकताडनानुमा

प्रकाशकव्यापारः । यथा हन्तुः पृष्ठं ददातीत्यादौ ददात्यर्थः । अत्रा

ददात्यर्थैकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी इति ज्ञेयम् । एव

संवाहकस्य चरणं ददातीत्यादावूहनीयम् (ग० व्यु० का०

९६ ) ( ल० म० सुब० पृ० १०१ ) । ४ उत्पादकव्यापारः /

शत्रवे भयं ददातीत्यादौ ददात्यर्थः । अत्र ददातेः जनयति इत्य

भाक्तः । एवं च उत्पादकव्यापाररूपे धात्वर्थे भयरूपं यत्

तद्योगितयोद्देश्यत्वाच्छत्र्वादेः संप्रदानत्वम् ( ग० व्यु ०
 
४१
 

९५ ) । ५ संयोगविशेषानुकूलो व्यापारः । यथा खण्डिकोपाध्यायस्त
 
वृ

का०
 

 

पृ० १०१ ) । ६ बोधनम् । यथा न शूद्राय मतिं दद्यात् (

अ० ४ श्लो० ८० ) इत्यादौ ददात्यर्थः । अत्र मतिशब्देन तज

वेदादिरूपं शास्त्रमुच्यते ( ल० म० सुव० पृ० १०१) / कुल्लूक

दृस्तु मतिशब्देन दृष्टार्थोपदेश उच्यते धर्मोपदेशस्य पृथड़िर्देशात्

( मनु० टी० ४/८०) । ७ छेदनम् । ८ पालनम् / ९ शुद्धि

१० गजमदजलमिति काव्यज्ञा आहुः ( वाच० ) ।

 
<
दाय: - >
यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तत्
 
इत्य
 
)
क्षरा अ० २ श्लो० ११४ ) ।
 

 
<
दायादवान्धवः - >
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोल

पविद्धश्च दायादा बान्धवाश्च षट् ॥ ( मिताक्षरा० अ० २ लो० १३२
 
-