This page has not been fully proofread.

३५०
 
न्यायकोशः ।
 
ज्ञानकाण्डम् । तर्कः कणादमुनिकृतमध्यायदशकं वैशेषिकशास्त्रम् ।
 
न्यायस्तु गौतममहर्षिप्रणीतं पञ्चाध्यायात्मकं न्यायशास्त्रम् इति । अ
प्रशंसा षड्दर्शनानि मेङ्गानि पादौ कुक्षिः करौ शिरः । तेषु मेदं तु
कुर्यान्मदङ्गच्छेदको हि सः ॥ इति ( तन्त्रशास्त्रम् ) । तत्र योगशास्त्रं पू
हिरण्यगर्भोपदिष्टस्यैव योगशास्त्रस्य संक्षिप्तानुवादरूपमिति ज्ञेयम् (
याज्ञ० ) । उत्तरमीमांसा च वेदान्तदर्शनमित्युच्यते । तत्रापि मुख्यत्वेन
• त्रीणि दर्शनानि द्वेताद्वैतविशिष्टाद्वैतप्रतिपादकानि । तत्र द्वैतदर्शन
 
वाय्ववतारत्वेन प्रसिद्धैर्मध्वाख्यश्रीपूर्णप्रज्ञाचार्यैः प्रणीतम् ३७ ग्रन्थास-
कम् । अद्वैतदर्शनम् शंकरावतारत्वाभिमतशंकराचार्यप्रणीतम् / विश
•ष्टाद्वैतदर्शनं च प्राकृतभाषया द्रमिडकृतमूलम् शेषावतारत्वा भिमतरामानु
• जाचार्यकृततन्मूलव्याख्यानरूपम् इति । वैशेषिकशास्त्रादीनां पद्मपुराण
उल्लेखो दृश्यते । यथा कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत्
गौतमेन तथा न्यायं सांख्यं च कपिलेन वै ॥ इत्यादि ( पद्मपुरा
उत्त० ख० अ० २०७ ) ( वाच० ) । नास्तिकदर्शनमपि षडियन
 
चार्वाकसौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकाईतभेदात् । तत्र म
 
माश्चत्वारो बौद्धविशेषाः ।
 
-
 
दशा-१ कालविशेषः । यथा सत्प्रतिपक्षतादशायाम् (ग०
बाल्यं यौवनं जरा इत्यवस्था इति पौराणिका आहुः । ३
सत्प्र० ) इत्यत्र साध्यतदभावव्याप्यवत्तापरामर्शद्वयसंवलनकालः / '
• सुषुप्तय इत्यवस्था इति वेदान्तिनः । ४ गर्भवासाद्यवस्था इति मिलन
ताश्च दश गर्भवासः जन्म बाल्यम् कौमारम् पौगण्डम् यौवनम्
रता जरा प्राणरोधः नाश: चेति ( वाच० ) । ५ कामकृता
नेत्ररागाद्यवस्था इति कामशास्त्रज्ञाः । ता अपि दश
 
जाग्रतुवा
 
विरहि
 
मर
 
नयनप्रीतिः
 
• चित्तासङ्गस्ततोथ संकल्पः । निद्राछेदस्तनुता विषयनिवृत्तिस्त्र पानाश
उन्मादो मूर्छा मृतिरिव्येताः स्मरदशा दशैव स्युः इति ( वाच०
६ नक्षत्रानुसारेण सूर्यादिग्रहाणां स्वामित्वेन भोग्यकालो दशा
ज्योतिर्विदः । ७ चित्तमित्यजयपाल आह । दीपवर्ती इति काव्यज्ञा भाई