2023-10-25 15:58:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३४६
 
न्यायकोशः ।
 
<त्वक्>
१ ( इन्द्रियम् ) [क स्पर्शग्राहकं महदिन्द्रियम् ( न्या० म० १
 

पृ० १४) । त्वचि स्थितमिन्द्रियं त्वगिन्द्रियम् ( दि० १ पृ०
 
८५)/
 

पृथिव्याद्यनभिभूतैर्वाग्ववयवैरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् (प्र.

शस्त० ) । तच्च देहव्यापि त्वचि स्थितम् सूक्ष्मवायोः सत्वांशेनोपत

वाताधिष्ठातृदेवताकं च इति केचिच्छास्त्रकारानुयायिन आहुः (वेदा०

सा० ) । त्वगिन्द्रियस्य वायवीयत्वे प्रमाणमनुमानम् । तच अनुमानन

त्वगिन्द्रियं वायवीयम् द्रव्यत्वे सति रूपादिषु पञ्चसु मध्ये स्पर्शस्यैवाभि
 

व्यञ्जकत्वादङ्गसङ्गिसलिलशैत्यव्यञ्जकव्य जनपवनवत् इति ( सि० च०
 
Tall
 

पृ० ८) (मु० १ वायु० पृ० ८५) ( त० भा० प्रमेय० १० १६

( प्र० प्र० इन्द्रि० पृ० ११ १२ ) । महदुद्भूतस्पर्शवद्रव्यम् उद्भूत

स्पर्शश्च त्वगिन्द्रियेण गृह्यते । तेन वायुपरमाणु प्रदीपप्रभादयस्त्वचा न

ह्यन्ते । परमाणोर्महत्त्वाभावात् प्रभाया उद्भूतस्पर्शाभावात् (न्या

१ पृ० ६) । एवम् रूपभिन्नं रूपत्वादिभिन्नं च यच्चक्षुर्योग्यं तत्त्व

न्द्रियेणापि गृह्यते (मु० १ पृ० ११३ ) । किं च त्वगिन्द्रियं महत्व

द्भुतरूपस्पर्श व द्रव्य तद्वृत्ति कर्म सामान्यसमवायसंख्यापरिमाण पृथक्त्वसंप

पृ० ८) । [ख] स्पर्शोपलब्धिसाधनमिन्द्रियम् ( त० मा० प्रदेश

गविभागपरत्वापरत्वस्नेहानामपि ग्राहकम् ( सि० च० वापुनि

पृ० २६) । [ग] जले शीतस्पर्श: इति स्पर्शप्रत्यक्षासाधारणं क

( प्र० प्र० इन्द्रिय० पृ० ११ ) [ ] शरीरव्यापकं स्पर्शह

मिन्द्रियम् (मु० १ वायु० पृ० ८५) । यथा द्रव्याध्यक्षे

मनसा ज्ञानकारणम् ( भा०प० श्लो० ५८) इत्यादौ ।

देहव्यापि त्वगिन्द्रियम् ( भा०प० श्लो० ४४ )

क्षयवद्रव्य सहजावरणं त्वगित्युच्यते ( वै० उ० ३।१।९ ) ।
त्वम् –

 
<त्वम्>
[क ] तत्कालीन संबोध्य चैत्रत्वमैत्रत्वादिविशिष्टः (दि० ४.

१७८ - १७९ ) । [ ख ] स्वजन्य बोधाश्रयतया वक्रभिप्रायविषयता
 
Wal
 
H
 
कारण
 
घो
त्वचो
 
यथा
 
२ श
इत्यादौ ।
 

दकत्वरूपस्वसंबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः (ग० शि
 

पृ० ७३) । यथा भो चैत्र त्वमत्रागच्छेत्यादौ त्वंपदार्थः / कार