This page has not been fully proofread.

ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः ।
 
न्यायसिद्धान्तमुक्तावल्याः (३०) टीके कथ्येते-
१२० ( १ ) रौद्री - रुद्रभट्टाचार्यः ( रामेश्वरपुत्रः )
 
( महादेवभट्टः
 
१२१ ( २ ) प्रकाशः
 
। दिनकरभट्टः एतदुभाभ्यां निर्मितः ।
 

 
-
 
१२२
 
प्रकाशस्य व्याख्या ( रामरुद्री ) रामरुद्रभट्टाचार्यः ।
तर्कसंग्रह (३२)स्य टीकाः कथ्यन्ते -
१२३ ( १ ) न्यायबोधिनी– शुक्लरक्षनाथः ।
१२४ ( २ ) दीपिका–अन्नंभट्टः ।
 
१२५ ( ३ ) व्याख्या – मुरारिः ।
 
१२६ ( ४ ) सिद्धान्तचन्द्रोदयः श्रीकृष्णधूर्जटिदीक्षितः ।
१२७ ( ५ ) न्यायबोधिनी–गोवर्धनः ।
 
१२८ (६) टीका–क्षमाकल्याणः ।
 
१२९ ( ७ ) न्यायार्थलघुबोधिनी — गोवर्धनरङ्गाचार्यः ।
 
-
 
१३० (८) टीका - गौरीकान्तः ।
 
-
 
१३१ ( ९ ) पदकृत्यम् - चन्द्रजसिंहः ।
 
१३२ (१०) निरुक्तिः– जगन्नाथशास्त्री ।
 
१३३ (११) निरुक्ति: ( वाक्यार्थः ) – पट्टाभिरामः ।
 
१३४ (१२) चन्द्रिका – मुकुन्दः ।
 
मेरुशास्त्री गोडबोले । अयं मम
१३५ (१३) वाक्यवृत्तिः (उपन्यासः) ( न्याय कोशकारस्य ) न्यायगुरोः
पितृव्यः ।
 
१३६ (१४) तरङ्गिणी — विन्ध्येश्वरीप्रसादः ।
 
१३७ (१५) तर्कचन्द्रिका - वैद्यनाथ गाडगीळ इति ।