2023-10-25 15:54:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३४५
 
<त्रिस्पृशा - >
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पृशा नाम सा

प्रोक्ता ब्रह्महत्यां व्यपोहति ( पु० वि० पृ० १७६) ।

 
<
त्रुटि: - >
१ द्व्यणुकं त्र्यणुकं वा । यथा परं वा त्रुटे: ( गौ० ४।२/१५)

इत्यत्र त्रुटिशब्दार्थः । तदुक्तम् त्रुटेरवयवस्तदवयवो वा परमाणुरिति (गौ०

वृ० ४।२।१५ ) । त्रुटिश्च जन्यो द्रव्यावयवः । मीमांसकाश्चैवमाहुः ।

त्रुटावेवावयवधारा विश्रामात् त्रुटिरेव परमाणुरिति ( दि० १ पृ० ६९ )।

२ त्रसरेणुत्रिकं भुते यः कालः सा त्रुटि: स्मृता ( भाग० ३।१२।६)

इति बादरायणाचाय आहुः । अत्रोच्यते अणुद्रों परमाणू स्यात् त्रस

रेणुनयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ त्रसरेणु-

त्रिकं मुझे यः कालः सा त्रुटि: स्मृता । तत्रिभागस्तु वेधः स्यात्

तैत्रिभिस्तु लवः स्मृतः ॥ निमेषत्रिलवो ज्ञेय आम्नातास्ते त्रयः क्षणः

इत्यादि ( भाग० ३।१२।५ - ७ )
 
। तत्परस्य शतभागकालरूपा
 

त्रुटिरिति गणका आहुः । अत्रोच्यते योदणोर्निमेषस्य खराम- ( ३० )

भागः स तत्परस्तच्छतभाग उक्ता । त्रुटिनिमेषैधृति - ( १८) भिश्च

काष्ठा तत्रिंशता सद्गणकै कलोक्ता ॥ इति ( सि०शि० ) । क्षणद्वया-

स्मकः कालत्रुटिरिति भरत आह । द्वौ निमेषौ त्रुटिर्ज्ञेया । अहोरात्रशब्दे

दृश्यम् । ३ संशय: । ४ अल्पम् इति काव्यज्ञा आहुः (वाच० ) ।
 

 
<
त्र्यणुकम्.
त्रिभिर्यणुकैर्य दुत्पद्यते तत् ( त० दी ० १ पृ० ९ ) ( दि० ११२)

( त० कौ० १ पृ० ३ ) ( त० भा० प्रमेय० पृ० २८) (सि०

च० १ पृ० ५ ) । तद्यथा गवाक्षरन्ध्रे तरणिकिरणस्थं निरीक्ष्यते ।

यद्रजः सर्वतः सूक्ष्मं त्र्यणुकं तन्निगद्यते ॥ इति ( सि० च० १

आहु: ( दि० १।२ पृथिवी० पृ० ६९ ) । संयुक्ताणुषटुं त्र्यणुकमिति

नास्तिका आहुः (प० मा० ) । तच्च जन्यद्रव्यावयवः इति ज्ञेयम् ।

त्र्यणुकरूपेर्थे त्रसरेणुपदमपि त्रिभिः सहितो रेणुस्त्रसरेणुः इति व्युत्पत्या

प्रयोक्तुं युज्यते ( राम० १ पृथि० पृ० ६९) ।
 
1
 

४४ न्या० को०
 
: