This page has not been fully proofread.

३४२
 
न्यायकोशः ।
 
तेजो वह्यादिकं च । किंचित् अनुद्भूतरूपस्पर्शम् । यथा नायनं तेज
किंचित् उद्भूतरूपमनुद्भूतस्पर्शम् । यथा चान्द्रं तेजः प्रदीपप्रभामण्ड
च । अथवा चान्द्रप्रभायां स्पर्शोप्युद्भुत एव । किं तु जलीयस्पर्शेनाभि
भवादुष्णस्पर्शो न गृह्यते (वै० वि० २।१९।३) (मु० १) (सि०
च० ) । किंचित् अनुद्भूतरूपमुद्भूतस्पर्शम् । यथा नैदाघं तेजः तस
वारिभर्जनकपालादिगतं च तेजः ( बयादि ) ( बै० उ० २१११३-
( त० मा० पृ० २७ ) ( वै० वि० २।१।३ ) । अत्रेदं बोध्यम्
• सुवर्ण तेजस्तूद्भूताभिभूतरूपस्पर्शम् नानुद्भूतरूपस्पर्शम् । अनु
रूपत्वे अचाक्षुषं स्यात् । अनुद्भुतस्पर्शत्वे त्वचा न गृहोत
अभिभवस्तु बलवत्सजातीयेन पार्थिवेन रूपेण स्पर्शेन च कृतः ।
( त० मा० अर्थ० पृ० २८) । तेजस्येकादश गुणा वर्तन्ते । भाव
शुक्करूपम् उष्णस्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभाग
परत्वम् अपरत्वम् नैमित्तिकद्रवत्वम् वेगाख्यसंस्कारश्च (त० भा०
पृ० २७ ) ( भा० प० श्लो० ३० ) ( त० कौ०
 
( प्रशस्त ० ) । द्रवस्वविषये सूत्रम् त्रपुसीसलोहरजतसवर्णानामनिस
गाववत्वमद्भिः सामान्यम् ( ३० २।१।७) । उपलक्षणं चैतत् / व
• कांस्यताम्रारकूटपारदपित्तलरङ्गादीनामप्युपसंग्रह: (वै० उ० २११/०
तेजसम् - १ तेजस्त्वव्याप्यधर्मवत् । यथा चक्षुस्तैजसम् सुवर्णं तेजस
 
(वै० वि० २।१।७) (त० कौ० पृ० २ ) ।
 
इत्यादौ (मु० १) (वै० उ० २११/७) । २
इति सांख्या आहुः । अत्रोच्यते । वैकृतः सात्त्विको नाम
 
पदा
रजोगुणोत्पन्नः
तैजसो राज
 
स्मृतः । भूतादिस्तामसस्तेपि पृथक् तत्त्वान्यवासृजन् ॥ इति ( पदा
दर्शधृतं वाक्यम् ) । सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात
• भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ इति ( स० ०
३ दशेन्द्रियजनकोहंकारतत्त्वप्रभेदः इति मध्वमतानुयायिनः (
 
२५.
 
ती

 
इति
 
अर्थ

१ पृ०
 
मञ्जरी १।३ ) । ४ अन्तःकरणं तैजसमिति मायावादिनः ।
 
विशेष इति पौराणिकाः ( वाच ० ) ।