2023-10-25 15:27:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३३८
 
न्यायकोशः ।
 
चैत्रेण
 
यज्ज्ञापकत्वम् निरूपकत्वसंबन्धेन तद्वान्वह्निः इत्याकारस्तत्र बोध:

( श० प्र० श्लो० ९२ पृ० १२२ ) ( ग० व्यु० का० ३५० ८७ ) ।

घटेन शून्यः विधुरः रहितः इत्यादौ च हेतुत्वमेव तृतीयार्थः ।

अत्रापि हेतौ ( पा० सू० २।३।२३ ) इत्यनेनैव तृतीया ।

हेतुत्वं च प्रतियोगिसाधारणमपि इति भाति । तथा च घटत्वाव

वच्छिन्नं प्रतियोगित्वमेव तृतीयार्थः । तस्य शून्यत्वेन्वयः । एवम्

चैत्रस्य वा तुल्य इत्यादावपि प्रतियोगित्वमेव तृतीयार्थ: ( श० प्र०

लो० ९२ पृ० १२३ – १२४ ) । ७ फलम् ( प्रयोजनम् ) । यथा

धनेन कुशलम् अध्ययनेन वसति इत्यादौ तृतीयार्थः । अत्रापि होतो

( पा० सू० २।३।२३ ) इत्यनेन फलार्थकातृतीया इति ज्ञेयम् । तत्र

हेतुशब्देन कारणमिव फलमपि गृह्यते । ८ अभेदः । यथा धान्येत

धनी गोत्रेण गार्ग्यः प्रकृत्या अभिरूपः प्रकृत्या कृपणः स्वभावन

सरल: घटत्वेन साजात्यम् वाजपेयेन यजनम् जात्या ब्राह्मणः इत्यादी

तृतीयार्थः । अत्र प्रकृत्यादिभ्य उपसंख्यानम् इत्यनेन वार्ति

अमेदार्थे तृतीया । अमेदस्य धान्यादावन्वयः । तथा च धान्यामित

क्रमेण बोधा भवन्ति ( का० व्या० पृ० ८ ) । केचित्त धूमेन के

धनवान् गोत्राभिन्नगर्गकुलोत्पन्नः साहजिकरमणीयतावान इत्यादय

इत्यादाविव धान्येन धनम् इत्यादावपि ज्ञापकत्वमेव तृतीयार्थः श

वदन्ति ( श० प्र० श्लो० ९२ पृ० १२४ ) । प्रकृत्या कृपण इत्य

प्रकृत्यादिपदं यावदाश्रयभाविधर्मपरम् । तृतीयार्थश्चाभेदः तादात्म्यं वा

एवं च स्वाश्रयाधिकरणयावत्कालवृत्तिकार्पण्यवान् इत्याकारस्तत्र

( श० प्र० श्लो० ९२ पृ० १२४ ) । जात्या ब्राह्मण इत्यत्र ब्राह्मणपद

यादृष्टविशेष प्रयोज्यधर्मवत्परतया तादृशधर्म एव जात्यभेदस्यान्वयः / स
 
तंत्र
 
वहि
 
बोध
 
त्वेन जन्यत्वम्
 

पत उपस्थिते ब्राह्मण्ये तदन्वयायोगात् इति विज्ञेयम् ( श्

९२ पृ० १२४ ) । ९ अवच्छेदकत्वम् अवच्छेद्यत्वं वा । यथा

( विषयत्वम् ) । यथा भोगैः प्रसितः उत्सुकः इत्यादौ तृतीयार्थ

प्रकारत्वं वा इत्यादौ तृतीयार्थः । १० अधिकरणल
 
श्री
श० प्र०
 
E