2023-10-25 15:16:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३३६
 
न्यायकोशः ।
 
अत्र येनानविकारः ( पा० सू० २।३।२०) इति सूत्रेण तृतीया ।
"

एवं च अत्र तृतीयाया वृत्तित्वमर्थः । तच्च काणादिपदार्थैकदेशे विकारे

तदर्थश्चयेनाङ्गविकारो हानिराधिक्यं वा तदङ्गबोधकात् तृतीया इति ।

न्वेति । काणत्वं च बहिरवच्छेदेन चक्षुःशून्यगोलकवत्वम् / प्रसत्ता-

न्धस्य काणत्वे तु चक्षुष्मद्गोलकवत्त्वे सतीति वाच्यम् । यदि बहिरव

च्छेदेन चक्षुःसत्त्वेपि उपघातादेर्न चाक्षुषं तदोपहतगोलकव त्वमेव काण-

त्वम् । अक्षिपदं चक्षुष्मद्गोलकपरम् । तथा च तादृशगोलकवृत्ति क

च्चक्षुःशून्यत्वम् उपघातो वा तद्विशिष्टगोलकवान् इति अक्षणा काण:

इत्यस्यार्थः । परे तु अक्षणा काण इत्यादौ अभेदे तृतीया । तथा च

खञ्जत्वं च संस्थानविशेषशून्यपादवत्त्वम् । तथा च पादवृत्ति यत् ।

तादृशगोलकाभिन्नं यच्चक्षुः शून्यमुपहतं वा तद्वान् इति वाक्यार्थः इत्याहुः ।

एवम् मुखेन त्रिलोचन इत्यस्यापि मुखवृत्तिलोचनत्रयवान् इत्यर्थः (का

विध संस्थानशून्यत्वम् तद्विशिष्टपादवान् इति पादेन खजः इत्यस्यार्थः ।

व्या० पृ० ८ ) । ४ विशेषणम् । यथा ज्ञायमानत्वेन लिङ्गं करण मिल्यादौ

तृतीयार्थः । अत्र इत्थंभूतलक्षणे ( पा० सू० २१२१२१ )
 
इत्यनेन
 

लक्षणवाचिपदात्तृतीयानुशिष्यत इति ज्ञेयम् । अयं भावः । अत्र लक्षणं
*

व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् । तत्र विशेषणवावि
 

दात् ज्ञायमानत्व
 
इत्यस्मात् तृतीया इति ( ग० व्यु०
 
offo
 

पृ० ९१-९२ ) । ५ उपलक्षणम् । यथा जटाभिस्तास

तृतीयार्थः । अत्रोपलक्षणत्वं च अतद्व्यावृत्त्यनवच्छेदकत्वे सत्यतद्यावृति

समानाधिकरणत्वम् । अस्ति च जटायामतापसव्या वृत्त्यनवच्छेदकत्व

शमदमादिमत्त्वस्यैव तदन्यूनानतिरिक्तवृत्तितया तदवच्छेदकत्वात् /

शमादिना तापसः इति प्रयोग इष्टस्तदा विशेषणोपलक्षणैतदुभ

धारणवैशिष्ट्यमेव तृतीयार्थ: ( का० व्या० पृ० ७ ) । अत्र उ

। वैशिष्यं चातळ्यावृत्तत्वम् । तथा च अजटव्यावृत्तिमांस्तापसः इत्याक

सू० २।३।२१ ) इत्यनेन विहितायास्तृतीयायाः वैशिष्ट्यम्
 
7
 
तथा
 

 
इत्याद