2023-10-25 15:15:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३३५
 
न्यायकोशः ।
 
दर्थ:
 
पचतीत्यादौ काष्ठेनेति तृतीया । तृतीयार्थश्च १ कर्तृत्वम् । यथा चैत्रेण

ग्रामो गम्यते पुत्रेण सहागतः पितेत्यादौ तृतीयार्थः । चैत्रेणेत्यत्र कर्तृ-

करणयोस्तृतीया (पा० सू० २१३/१८) इत्यनेन कर्तरि वा

व कारकतृतीया इति ज्ञेयम् । पुत्रेणेत्यत्र सहयुक्तेप्रधाने (पा० सू०

२।३।१९) इत्यनेन विहिता कारकार्थान्या तृतीया । अत्र कर्तृत्वं तृती-

यार्थः । सहशब्दसमभिव्याहृतपदोपस्थाप्यक्रिया ( आगमनम् ) सह-

थेः । एकदेशावच्छेदैककालीनत्वसंबन्धेन तस्याः समभिव्याहृतक्रिया-

याम् आगतपदोपस्थाप्यायाम् अन्वयः । तथा च पुत्रकर्तृकागमन-

विशिष्टागमनकर्ता पिता इत्यर्थः ( का० व्या० पृ० ८ ) । शब्दशक्ति-

प्रकाशिकाकृतस्तु पुत्रेण सहागतः सूपेन सार्धं भुक्तः चक्रेण साकं दण्डेन

जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्ययार्थैकदेशे कर्तृ-

तृताकगतिकालीन गतिकर्तृतावान् सूपनिष्ठकर्मताकभोजनकालीनभोजन-

वादिकारके स्वप्रकृत्यर्थस्याधेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिक-

कर्मतावान् चक्रनिष्ठकरणताकोत्पत्तिकाली नदण्ड निष्ठकरणताकोत्पत्तिमान्

पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्याकारस्तत्र बोधः

इत्याहुः । अत्र सहाद्यव्ययार्थस्तु स्वान्वयितत्तत्कर्तृत्वादिकारकावच्छि-

प्र० श्लो० ९२ पृ० ११९) । कचित् हेतुकर्तृत्वमपि तृतीयार्थः ।

नायाः समभिव्याहृतक्रियायाः समानकालीनत्वरूपं साहित्यम् (श०

छिनत्तीत्यादौ तृतीयार्थः । साधकतमं करणम् ( पा० सू० १/४/४२)

तत्स्वरूपं प्रागुक्तम् (पृ० ३०६) । २ करणत्वम् । यथा कुठारेण वृक्षं

इति पाणिनिसूत्रेण करणसंज्ञा । साधकतमत्वं च असाधारणकारणत्वम्

व्यापारवदसाधारणकारणत्वं वा ( म० प्र० १ पृ० ६ ) । तथा च

कर्तृकरणयोस्तृतीया (पा० सू० २१३११८) इत्यनेन तृतीया । अधिकं

तृतीया द्विविधा । कर्तृतृतीया करणतृतीया च । तत्राद्याया आश्रयोर्थः ।

तु करणशब्दव्याख्याने संपादितम् (पृ० १९९ ) । अत्र शाब्दिकाः । इयं

वृत्तित्वम् । यथा अक्षणा काणः पादेन खञ्ज इत्यादौ तृतीयार्थः ।

करणतृतीयायास्तु आश्रयव्यापारावर्थों इत्याहु: (वै० सा० ) । ३