2023-10-25 15:12:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

30
 
A
 
न्यायकोशः ।
 
३३३
 
११३९ ) इति । तदर्थश्च एतैर्युक्तं तिङन्तं पूजायां विषये नानुदात्तं स्यात्

इति (पा० सू० दृ० ) । ४ पादपूरणार्थम् । दार्थक

एव । अत्रोच्यते चन्द्रालोके निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्

( वाच० ) । ५ भेदः । ६ अवधारणम् । ७ नियोगः । ८ प्रशंसा ।
 

९ विनिग्रहः ( वाच० )।
 

 
<
तुमुन् - >
( प्रत्ययः ) १ [क] प्रकृतक्रियासमान कर्तृकत्वसहिततद्विषयके-

च्छाघीनेच्छाविषयत्वम् । यथा पक्तुं व्रजतीत्यत्र तुमर्थः (ग० व्यु०

का० ४ १० ९८) (श० प्र० श्लो० ९२ पृ० १२७) । अत्र

समन्वयः पक्तुं व्रजतीत्यादौ प्रकृतक्रिया पचनम् तत्समानकर्तृकत्वम् यः

पाककर्ता स एव व्रजनकर्ता इति व्रजनेस्ति । पाकेच्छाधीनेच्छा व्रज-

नेच्छा । तद्विषयत्वं च व्रजनेस्तीति सर्व सुस्थम् । अत्र तुमुन्नन्तेन

व्रजने पाका दिसमानकर्तृकत्वसहितं पाकविषयकेच्छाधीनेच्छा विषयत्वं बो-

सूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमान कर्तृकत्वसहिततदिच्छा-

। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (पा० सू० ३।३।१० ) इति

'वीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात्

(ग० व्यु० का० ४ पृ० ९८ ) । [ख तत्प्रागभावकालीनतद्वि-

षयकेच्छा । यथा भोक्तुमागच्छतीत्यादौ । अत्र भोजनप्रागभावका-

(३२ ) । २ इच्छावान् । यथा भोक्तुं व्रजतीत्यस्य भोजनेच्छावान्

लीनभोजनविषयकेच्छावानागच्छति इति बोध: ( सि० च० ४ पृ०

व्रजति इत्यर्थः । ३ कर्ता । यथा भोक्तुमिच्छतीत्यत्र तुमुनोर्थः ।

अत्र लक्षणया कर्ता बोध्यते । कर्तृविशेषणीभूतायां कृताविच्छाया

अन्वयः । तेन भोजनकर्तारमात्मान मिच्छति इत्यर्थ: ( तर्का० ४
 
ध्यते
 

पृ० १२ ) ।
 
दिकं
 

 
<
तुरी>
कुविन्दस्य काष्ठा दिनिर्मितस्तन्तुवयनसाधन विशेषः । यथा तुरीवेमा-

पटस्य निमित्तकारणम् ( त० सं० १ ) इत्यादौ ।
 

 
<
तुल्यत्वम् -.
१ [ क ] सादृश्यवदस्यार्थोनुसंधेयः । यथा सकामां दूषयं.