2023-10-25 14:58:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३२६
 
न्यायकोशः ।
 
व्याघातादीनामप्रसञ्ज नरूपत्वात् न तर्कात्मकत्वम् । किंतु पञ्चविधत्वमेव

तर्कस्य इत्याहुः । प्रथमोपस्थितत्वम् उत्सर्गः विनिगमनाविरहः लाघवम्

गौरवम् इत्यादिकं तु प्रसङ्गानात्मकत्वान्न तर्कः । किंतु प्रमाण सहकारित्व-

रूपसाधर्म्यात्तथा (तर्कत्वेन ) व्यवहारः इति ( गौ० वृ० १/१/४० //

 
<
तर्काभासः>
अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् ।
 

 
<
तपेणम्>
मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम् ( सर्व० सं० १०
 
-
 

३७० पातञ्ज ० ) ।
 

 
<
तस्करः>
भोगं केवलतो यस्तु कीर्तयेन्नागमं कचित् । भोगच्छलाप दे

विज्ञेयः स तु तस्करः ॥ ( मिताक्षरा० अ० २ श्लो० २७ ) ।

 
<
ताडनम्>
मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा । प्रत्येकं वायुवतिक
 

ताडनं तदुदाहृतम् ॥ ( सर्व० सं० पृ० ३६९ पात०
 
) ।
 

 
<
तात्पर्यम् - >
[क] इतरपदस्येतरपदार्थसंसर्गज्ञान परत्वम् (चि०) । तात्प

निश्चय एव शाब्दबोधे शब्दस्य सहकारि कारणम् । तस्य च संशये

तिरेकनिश्चये (सैन्धवपदं लवणपरं न इति निश्चये )

तमे चान्वयबोधाच ( न्या० म० ४ पृ० २४ ) ( दि०

पृ० १८९ ) । अत्रान्यदप्युच्यते । प्रतिपादकेच्छा विषयत्वं तत्परत्वम् /

शब्दो वा यदिच्छया प्रयुक्तः स तत्परः । सा च प्रतिपाद्यधीः

निवृत्तिविषययोः तत्परत्वं नानार्थाच्छ्रिष्टादने कार्यान्वितैकक्रिया परान्ह
 

चान्वयाबोध
 
-
 
प्रवृति
 

लाक्षणिकपदादनावृत्त्या क्रमेणानेकार्थज्ञानम् । न त्वेकदैव / सकृद

नियमेनैकत्रोच्चारणे नेकपरत्वाभावादिति सकलतान्त्रिकैकवाक्यतया वर्ष

(चि०) । [ख] तदर्थप्रतीतीच्छयोच्चरितत्वम् (तर्का० ४ ) ( त० दी०
 

[घ ] इदमेतस्मिन्नर्थेस्यान्वयं प्रत्याययतु इति प्रयोक्तुरिच्छा ।

म० ४ पृ० २४ ) ( भा०प० ४ श्लो० ८५) (नील० go
 

ख० ४ पृ० ९२ ) । प्रयोक्ता चाभिसंधापयितृमात्रम्

मौनिश्लोकाव्याप्तेः । शुकवाक्ये भगवदिच्छैव गतिः (न्या
 

तदर्थश्च एतत्पदमेतत्पदेन सह संभूयान्वयबोधं जनयतु इति ( त०
 
লে
 
३१
 
•वत
 
न तु

 
म०