This page has not been fully proofread.

३२४
 
न्यायकोशः ।
 
उत्पन्नः खल्लु देहेन्द्रियवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य
कर्मणः फलम् । उत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरस
वा स्वकृतकर्मणः फलोपभोगो नास्ति । तदेवमेकस्या नेकशरीरयोगः
• शरीरादिवियोगश्चात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति
तत्रानुजानाति । सोयमेवंलक्षण ऊहस्तर्क इत्युच्यते (वात्स्या० १/१/४० ॥
• हार्यारोपः सः । यथा निर्वहित्वारोपान्निधूंमत्वारोपः निर्वह्निः स्याचेनि:
[ख] व्यापकाभाववत्वेन निर्णीते व्याप्यस्याहार्यारोपाद्यो व्यापकस्पा
स्यात् इत्यादिः । हृदो निर्वह्निः स्याच्चेन्निर्धूमः स्यात् इत्यादिवारणाय व्याप
• काभाववत्वेन निर्णीत इति । निर्वह्निः स्याच्चेदद्रव्यं स्यात् इत्यादिवार
णाय व्याप्यस्येति । तद्व्याप्यारोपाधीनस्तदारोपः इत्यर्थलाभाय व्यापक
( गौ० वृ० १ । १९१/४० ) । [ग अनिष्टप्रसङ्गः । स च सिद्धव्याप्ति-
कयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनम् (त० भा० पृ० ६
( प्र० प्र० ) । यथा पर्वतो वहिमान् धूमादित्यत्र धूमोस्तु हिमा
इति हेतोरप्रयोजकत्वशङ्कायाम् यद्ययं निर्वह्निः स्यात्तर्हि निर्धूमः स्यात् ।
न भवति च निर्धूमः । तस्मान्न निर्वह्निः किंतु वह्निमानेवेति ( प्र० १०
पृ० २१ ) । [घ] व्याप्यारोपाठ्यापकप्रसञ्जनम् ( गौ० वृ० ४/१/३/
 
पृ० २३८ अक्ष० ) । यथा यदि वह्निर्न स्यात्
 
[ङ ] व्याप्यारोपेण व्यापकारोपः ( त० सं० गु० ) ( सर्व० संव
 

 
तर्हि
 
घूमोपि
 
• इति ( त० सं० गु० ) । अत्र व्याप्यपदं व्याप्यत्वेन ज्ञायमान परम् / ते
व्याप्यारोपेण तर्फे नाव्याप्तिः । आरोपपदं ज्ञानमात्रपरम् / तेनायोगोठके
यकायथार्थनिश्चयपरम् । तेन हृदो वह्निमान् इत्यनुमितौ नातिव्याप्तिः
धूमाभावेन वह्नयभावतर्फे नाव्याप्तिः । व्यापकारोपेत्यत्रारोपपदं बाधर्मित
 
• बाधनिश्चये अयथार्थत्वनिवेशात् अयोगोलकं धूमाभाववत्स्यात् इति तर्क
• जन्यत्वे सति बाधविषयकायथार्थनिश्चयत्वं पर्यवसितम् ( वाक्य०
नातिव्याप्तिः । अयथार्थानुभवस्यैव लक्ष्यत्वात् । इत्थं च व्याप्यत्वेन ज्ञान
 
Ja
इति
 
४३/
 
स्यात्
 
व्यापकः
 

 
पृ० २१ ) । उदाहरण वह्यभावो व्याप्यः धूमाभावस्तु '
ज्ञेयम् ( सि० च० गु० पृ० ३४ ) । [च ] अनिष्टस्य प्रसङ्गः ।
 
मैं