2023-10-25 14:54:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३२३
 
दी० २ पृ० २१ ) । तर्फे आपाद्यव्यतिरेकनिश्चयः आपाद्यापादकयो-

व्यतिनिश्चयश्च कारणम् इति ( नील० गु० पृ० ३८) । तर्फे व्याप्यस्य

व्यापकस्य च बाधनिश्चयः कारणम् इति ( न्या० वी० गु० पृ० २१) ।

अत्रेदं बोध्यम् । तो न प्रमाणसंगृहीतः इति न प्रमाणान्तरम् । अपितु

कृतन हेतुना निर्वते आहोस्विदकृतकेन अथाकस्मिकम् इति । एव-

प्रमाणानामनुप्राह कस्तत्त्वज्ञानाय कल्प्यते । तस्योदाहरणम् किमिदं जन्म

मविज्ञातेथे कारणोपपत्त्योहः प्रवर्तते । यदि कृतकेन हेतुना निर्वते

हेतूच्छेदादुपपन्नोयं जन्मोच्छेदः । अथाकृतकेन हेतुना ततो हेतूच्छेद-

स्याशक्यत्वादनुपपन्नोयं जन्मोच्छेदः । अथाकस्मिकम् अतोकस्मान्निर्वर्त्य -

इति । एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्म इत्यत्र प्रमाणानि प्रवर्तमानानि

मानं न पुनर्निवर्त्स्यतीति निवृत्तिकारणं नोपपद्यते । तेन जन्मानुच्छेद

तर्फेणानुगृह्यन्ते । तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्प्यते तर्क

इति । सोयमित्थंभूतस्तर्क: प्रमाणसहितो वादे साधनायोपालम्भाय

वार्थस्य भवति इति ( वात्स्या० १ । १ । १) । तर्कः संशयेन्तर्भवतीति

कश्चिदाह ( त० भा० पृ० ४४ ) । यद्यपि त विपर्ययेन्तर्भवति

तथापि प्रमाणानुग्राहकत्वाद्भेदेन कीर्तनम् ( त० दी० गु० पृ० ३८ ) ।

इति । अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मो विभागेन विमृशति

अत्र भाष्यम् । अविज्ञायमानतत्त्वेर्थे जिज्ञासा तावज्जायते जानीयेममर्थम्

किंस्विदित्थम् आहोखिन्नत्थम् इति । विमृश्यमानयोर्धर्मयोरे कतरं कारणो-

पपत्त्या अनुजानाति संभवत्यस्मिन् कारणम् प्रमाणम् हेतुः इति / कारणो-

व्यमर्थ जानीते तं तत्त्वतो जानीय इति जिज्ञासा । स किमुत्पत्तिधर्मकः

पपत्त्या स्यात् एवमेतत् नेतरत् इति । तत्र निदर्शनम् । योयं ज्ञाता ज्ञात-

अथवानुत्पत्तिधर्मकः इति विमर्श: । विमृश्यमाने अविज्ञाततत्त्वेर्थे यस्य

स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता । दुःखजन्मप्रवृत्तिदोष मिथ्याज्ञाना-

धर्मस्याभ्यनज्ञाकारणमुपपद्यते तमनुजानाति । यदायमनुत्पत्तिधर्मकः ततः

नामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम् । उत्तरोत्तरापाये तदनन्तराभावादप-

वर्ग इति स्यातां संसारापवर्गी । उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम् ।
 
-