This page has not been fully proofread.

-३२२
 
न्यायकोशः ।
 
त्रै विद्यो हेतुकस्तक नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्या
दशावरा ॥ इति ( मनुः अ० १२ श्लो० १९९) । ४ आगमाविरो
घिन्यायः । यथा नैषा तर्केण मतिरापनेया ( कठोप० ३/९ /
इत्यादौ । तस्य प्रयोजनं चोक्तं मनुना आर्ष धर्मोपदेशं च वेदशास्त्राविरो
घिना । यस्तकेंणानुसंधत्ते स धर्मं वेद नेतरः ॥ इति ( मनु० १२/१०६ ) /
५ मीमांसा । ६ आगमार्थपरीक्षणम् । ७ क ऊहः । अविज्ञातत
 
भवसिद्धः
 
• त्वेर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ( गौ० सू० १/१/४० ) /
अयमर्थः । तर्क इति लक्ष्यनिर्देशः । कारणोपपत्तित ऊह इति लक्षणम् ।
तस्योपपत्तिरारोपः । तस्मात् ऊह आरोपः अर्थाद्व्यापकस्य इति ।
अविज्ञाततत्त्वेर्थे तत्त्वज्ञानार्थमिति प्रयोजनकथनम् । कारणं व्याप्यम् ।
तु ऊह इत्येव लक्षणम् । तथा च कारणस्य व्याप्तिज्ञानादेरुपपादना
त्यर्थ इत्याहुः । ऊहत्वं च मानसत्वव्याप्यो जातिविशेषः तर्कयामि इलातुर
द्वः (गो० वृ० १ । १।४० ) । स च तर्कः व्यभिचारशङ्काि
वृत्तिद्वारेणोपयोगी (न्या० ली० गु० पृ० ३६) प्रमाणानामनुप्राहकक्ष ।
किं च स तर्क: अङ्गपञ्चकसंपन्नस्तत्त्वज्ञानाय कल्पते । अङ्गपञ्चकं
अनुग्रहस्तु पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रहः (ता० २० १
• व्याप्तिस्त र्काप्रतिहतिरवसानं विपर्यये । अनिष्टाननुकूलत्वमिति तकन
पञ्चकम् ॥ ( ता० २० श्लो० ७२ ) । तर्कभाषायां प्रमाणानुग्राहक-
• पर्वतोयं साग्निः उतानग्निः इति संदेहानन्तरं यदि कश्चिन्मन्यते अनभि
मित्थमुपपादितम् । स चायं तर्कः प्रमाणानामनुग्राहकः / तथा
इति तदा तं प्रति यद्ययमनग्निरभविष्यत्तर्हि धूमवान्नाभविष्यत इत्यवादि
• प्रवृत्तः तर्क: अनग्निमत्त्वस्य प्रतिक्षेपात् अनुमानस्य भवत्यनुग्राहक
मत्त्वेनाधूमवत्त्वप्रसञ्जनं क्रियते । स चानिष्टप्रसङ्ग तर्क उच्यते /४
( त० मा० पृ० ४३ ) । अनिष्टप्रसङ्ग इत्यस्य अनिष्टस्य वह्नयभाव
• व्यापकधूमाभावादेः प्रसञ्जनम् इत्यर्थः । अत्र हृदे निर्धमत्वापादन
त्यर्थमनिष्टेति (प० च० ) । किं च त धूमाग्योर्व्याप्तिहे उत्पल
• माने कार्यकारणभाषभङ्गप्रसङ्गलक्षणो व्यभिचारशङ्का निवर्तक (०
 
/ परे
 
श्लो०७५//
 
1
 
हि
 
इति
 
नव्या