2023-10-25 14:36:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३१९
 
लब्धप्रणाशापरीक्षितकारित्वानि इति । ७ धर्मज्ञास्तु कर्मणां युगपद्भा-

वतन्त्रम् (कात्या० श्रौत० १।७१ ) । यथा मीमांसकमते उभयार्थैक-

प्रयोगः तन्त्रम् । यत्र प्रधानकर्मणां युगपद्भावः ( सह प्रयोगः ) तत्रारा-

दुपकारकाणामङ्गानां तन्त्रम् (सकृदनुष्ठानम् ) भवति न प्रतिप्रधानं पृथक्

पृथक् । यद्धि सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । यथा बहूनां

मध्ये कृतः प्रदीपः इति ( कर्कः ) ( वाच० ) । तन्यते विस्तार्यते

बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं तन्त्रम् ( जै० न्या० अ० ११

पा० १ अधि० १ ) । उभयोद्देशेन सकृदनुष्ठानं तन्त्रम् (जै० न्या० १२

पा० १ अधि० १ ) । यत्सकृत्कृतं बहुनुपकरोति तत्तन्त्रम् (जै० सू०

वृ० अ० ११ पा० १ सू० १ ) । कर्मज्ञाश्च अनेकोद्देशेन कृतप्र

योगः । यथा द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा । मातामहाना-

पितृ श्राद्धे मातामह श्राद्धे च वैश्वदेवं तन्त्रेण ( सकृदनुष्ठानेन) कर्तव्यम्

मप्येवं तन्त्रं वा वैश्वदेविकम् ॥ ( याज्ञ० अ० १ श्लो० २२७ ) इत्यादौ

( मिताक्ष० अ० १ श्लो० २२७) इत्याहुः । ८ प्रबन्धः । ९ सिद्धान्तः ।

१० प्रधानम् । ११ परिच्छेदः । १२ वेदशाखा विशेषः । १३ स्वराष्ट्रचिन्ता ।

१४ औषधम् । यथा तन्त्रावापविदा योगैः (माघः २१८८) इत्यादौ ।

१५ परच्छन्दानुगमनम् इत्यादि ( वाच० ) ।

 
<
तन्त्री>
ज्योतिष्टोमे सवनीयपशु: (जै० न्या० अ० ११ पा०३ अधि० १६) ।

 
<
तन्मात्रम् - >
शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । सांख्यास्तु सूक्ष्मप

अभूतरूपमाकाशादि इत्याहु: ( वाच ० )।

 
<
तपः>
विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहु-

स्तपसां तप उत्तमम् ॥ ( सर्व० सं० पृ० ३६७ पात० )।

 
<
तमः ->
१ (अभाव:) [क] तेजसः अभाव: (मु० १) (गौ० वृ० ५/२/२०)

( त० दी० पृ० ३ ) । प्रौढप्रकाशकतेजःसामान्याभाव इत्यर्थः । तेन

तमस्वत्यपि देशे तेजः परमाण्वादिसत्त्वेन तेजःसामान्याभावासत्वेपि न

क्षतिः ( नील १ पृ० ४ ) । अत्र विप्रतिपत्तिः अन्धकारत्वं भाववृत्ति