This page has not been fully proofread.

न्यायकोशः ।
 
३१९
 
लब्धप्रणाशापरीक्षितकारित्वानि इति । ७ धर्मज्ञास्तु कर्मणां युगपद्भा-
•वतन्त्रम् (कात्या० श्रौत० १।७१ ) । यथा मीमांसकमते उभयार्थैक-
प्रयोगः तन्त्रम् । यत्र प्रधानकर्मणां युगपद्भावः ( सह प्रयोगः ) तत्रारा-
●दुपकारकाणामङ्गानां तन्त्रम् (सकृदनुष्ठानम् ) भवति न प्रतिप्रधानं पृथक्
पृथक् । यद्धि सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । यथा बहूनां
मध्ये कृतः प्रदीपः इति ( कर्कः ) ( वाच० ) । तन्यते विस्तार्यते
बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं तन्त्रम् ( जै० न्या० अ० ११
पा० १ अधि० १ ) । उभयोद्देशेन सकृदनुष्ठानं तन्त्रम् (जै० न्या० १२
पा० १ अधि० १ ) । यत्सकृत्कृतं बहुनुपकरोति तत्तन्त्रम् (जै० सू०
वृ० अ० ११ पा० १ सू० १ ) । कर्मज्ञाश्च अनेकोद्देशेन कृतप्र
योगः । यथा द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा । मातामहाना-
• पितृ श्राद्धे मातामह श्राद्धे च वैश्वदेवं तन्त्रेण ( सकृदनुष्ठानेन) कर्तव्यम्
मप्येवं तन्त्रं वा वैश्वदेविकम् ॥ ( याज्ञ० अ० १ श्लो० २२७ ) इत्यादौ
( मिताक्ष० अ० १ श्लो० २२७) इत्याहुः । ८ प्रबन्धः । ९ सिद्धान्तः ।
१० प्रधानम् । ११ परिच्छेदः । १२ वेदशाखा विशेषः । १३ स्वराष्ट्रचिन्ता ।
१४ औषधम् । यथा तन्त्रावापविदा योगैः (माघः २१८८) इत्यादौ ।
१५ परच्छन्दानुगमनम् इत्यादि ( वाच० ) ।
तन्त्री – ज्योतिष्टोमे सवनीयपशु: (जै० न्या० अ० ११ पा०३ अधि० १६) ।
तन्मात्रम् - शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । सांख्यास्तु सूक्ष्मप
अभूतरूपमाकाशादि इत्याहु: ( वाच ० )।
तपः– विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहु-
• स्तपसां तप उत्तमम् ॥ ( सर्व० सं० पृ० ३६७ पात० )।
तमः -१ (अभाव:) [क] तेजसः अभाव: (मु० १) (गौ० वृ० ५/२/२०)
( त० दी० पृ० ३ ) । प्रौढप्रकाशकतेजःसामान्याभाव इत्यर्थः । तेन
तमस्वत्यपि देशे तेजः परमाण्वादिसत्त्वेन तेजःसामान्याभावासत्वेपि न
क्षतिः ( नील १ पृ० ४ ) । अत्र विप्रतिपत्तिः अन्धकारत्वं भाववृत्ति