2023-10-25 14:34:40 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
समन्वयः (श० प्र० श्लो० ३५ पृ० ४६ ) । यथा वा पौर्वशाल:

पाण्मातुरः इत्यादौ । अत्र पूर्वस्यां शालायां भवः पौर्वशालः षण्णां मातृषा-

मपत्यम् षाण्मातुरः इति विग्रहो द्रष्टव्यः ( सि० कौ ० ) ( मनोरमायाम् )।
 
३१८
 

 
<
तद्व्यक्तित्वम्>
१ तत्तत्तादात्म्यविशिष्टो धर्मः । यथा घटनिष्ठं तद्व्यक्तित्व

च घटतादात्म्य विशिष्टघटत्वादिकमेव । २ अखण्डोपाधिविशेष इति

मखण्डमेव इति ( ग० शक्ति० टी० पृ० ११७)।

केचिदाहुः । तादात्म्यस्य घटादिस्वरूपतामते तु घटादिनिष्ठं तव्यक्तित
 
TOP 10
 

 
<
तनुत्वम्>
प्रतिपक्षभावनया शिथिलीकरणम् ( सर्व० सं० पृ०
 
1- पात ० })}
 
३५९
 
-
 
तत्रम् –

 
<तत्रम्>
१ इतरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् ( वात्स्या

१ । १ । २६ ) । यथा तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः (गौ

१।१।२६) इत्यादी तन्त्रम् । २ शास्त्रविशेषः । यथा इदानीं

क्ष्यामि तन्त्रमुत्तरमुत्तमम् ( सुश्रुत० ) इत्यादौ । यथा वा आरि

पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् । सप्तत्यां किल येर्यास्त

सिद्धेश्वरादीनि महातन्त्राणि तथान्यान्युपतन्त्राणि सैद्धा

कृत्स्त्रस्य षष्टितन्त्रस्य ( सांख्यका० ७२ ) इत्यादौ । शिवायला

सन्ति । विस्तरभयात्तानि न प्रदर्शितानि । ३ प्रयोजकम (दि.

पृ० १७४ ) । यथा चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रपदोत्तरवृतीयाया

चैत्रगतसंख्यानभिधानं तन्त्रम् (मु० ४ पृ० १७४) । यथा

का० १ ) । ४ सकृदुच्चारितस्यैकस्य शब्दस्य शक्तया अनेकार्थप्रतिपादि

घट इत्यादावभेदान्वयबोधं प्रति समानविभक्तिकत्वं तन्त्रम् (

कत्वं तन्त्रम् इति शाब्दिका वदन्ति । ५ विवक्षितार्थज्ञापकं तन्त्रम् श

भाष्यटीकाटिप्पणे एकादशतात्पर्योक्तिः ) । ६ नीत्यवयवः ।

वेदान्तिनः । तदुक्तम् तन्त्रं 'साधनमुद्दिष्टं तन्त्रं ज्ञापकमेव च इति (म
 

नीतिशास्त्रज्ञाः । तानि च पञ्च तन्त्राणि मित्रभेदमित्रप्राप्तिकाकोडक
 

पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ( पञ्चत ०
 
१)
१) पृ०
 
हाँस
 
बहुत
 
(५०
 
8
 
नीची
 
20
 
तम
यथा
इत्यादौ इति