2023-10-28 18:08:09 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोश: ।
 
३१७
 
गार्गकम् कैदारकम् । कण् घैनुकम् । समूहाथ यण केशानां समूहः

कैश्यम् गाणिक्यम् ब्राह्मण्यम् । भवार्थे चतुर्मासेषु भवं चातुर्मास्यं व्रतम् ।

( समूहाथै इनि: पद्मिनी । कव्यः रथकट्या । तलु बन्धुता जनता । यत्

पृथ्यम् । वेत्तीत्यर्थे टिकः शतपथिकः । कः शिक्षक मीमांसकः ।

जातमित्यर्थे पूर्वाह्नकम् । तस्येदमित्यर्थे क ईयश्च स्वकीयम् । कस्यानित्य-

त्वेन स्वीयं वा । ईनण् यौष्माकीणम् । हस्तीत्याद्यर्थे कण् आरण्यकः

करी । तस्यायमित्यर्थे तु णः । अरण्यस्यायमारण्यः पशुः । तत्र भव इत्यर्थे

म: आदिमः । डिमः अग्रिमः पश्चिमः । त्यः श्वस्त्यम् । तनटू श्वस्तनम्

सायंतनम् । एण्यः प्रावृषि भवं प्रावृषेण्यं तृणम् । तः परुत्नम् परा-

रिक्षम् । नः पुराणम् । ईयण पर्वते भवः पार्वतीयः । यत् दिशि भवं

दिश्यम् दन्त्यम् मित्रवर्ग्यः । एयण कौक्षेयम् । ईनः मित्रवर्गीणः । नण्

स्त्रियां भवः स्त्रैणः । स्नण् पुंसि भवः पौनः । जातमित्यर्थे इकः प्रावृषि

जातं प्रावृषिकं पत्रम् । अकः आमावास्यको बालकः इत्यादि इति संक्षेपः ।

 
<
तद्धिताक्तम्->
१ ( योगरूढं नाम ) यथा वासुदेव: इत्यादि ( श० प्र०

श्लो० २८ पृ० ३७ ) । २ ( यौगिकं नाम ) यादृशं नाम यच्च तद्धि-

पूर्व्यवच्छिन्नं तद् द्वयमपि तादृशार्थे तद्धिताक्तं नाम । यथा बहुगुड :

तम् यादृशानुपूर्व्यवच्छिन्नं सत् यादृशार्थस्यान्वयबोधे समर्थम् तादृशानु-

द्राक्षा दाक्षिरित्यादि ( श० प्र० श्लो० ५१ प्र० ६७ ) ।

 
<
तद्वितार्थ:-~>
(द्विगु समासः ) यो द्विगुः स्वोत्तरतद्धितार्थान्वितस्वार्थकः

पवित्रम् द्विगुजं स्वर्णम् त्रिकाण्डः पुरुषः पञ्चकपालचरुः इत्यादौ । तथा

इति परिशिष्टकृत आहुः । यथा द्विमुद्रो वृषः द्विवर्षा गौः द्विदलं

हि द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां क्रीतस्य द्विवर्षा गौरित्यादौ

निर्मितस्य द्विगु स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य त्रिकाण्ड: पुरुष

द्वाभ्यां वर्षाभ्यामभिन्नवयस्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां

इत्यादी त्रिभिः काण्डैः परिमितस्य पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः

संस्कृतस्य बोधने लुप्तस्यैव ठगादितद्वितस्य क्रीताद्यभिधायकत्वात् लक्षण-